________________
(१.१-१)
परिब्बाजककथावण्णना
३
३
सुखेन धारेतुं वा उद्दिसितुं वा उद्दिसापेतुं वा, बहु च वत्तब्ध होति, तस्मा एकेनेव पदेन तमत्थं समोधानेत्वा “एकं समयन्ति आह । ये वा इमे गब्भोक्कन्तिसमयो, जातिसमयो, संवेगसमयो, अभिनिक्खमनसमयो, दुक्करकारिकसमयो, मारविजयसमयो, अभिसम्बोधिसमयो दिट्ठधम्मसुखविहारसमयो, देसनासमयो, परिनिब्बानसमयोति, एवमादयो भगवतो देवमनुस्सेसु अतिविय पकासा अनेककालप्पभेदा एव समया । तेसु समयेसु देसनासमयसङ्घातं एकं समयन्ति दीपेति। यो चायं जाणकरुणाकिच्चसमयेसु करुणाकिच्चसमयो, अत्तहितपरहितपटिपत्तिसमयेसु परहितपटिपत्तिसमयो, सन्निपतितानं करणीयद्वयसमयेसु धम्मिकथासमयो देसनापटिपत्तिसमयेसु देसनासमयो, तेसुपि समयेसु अञ्जतरं समयं सन्धाय “एकं समय"न्ति आह ।
कस्मा पनेत्थ यथा अभिधम्मे “यस्मिं समये कामावचरन्ति (ध० स० १) च, इतो अजेसु च सुत्तपदेसु - “यस्मिं समये, भिक्खवे, भिक्खु विविच्चेव कामेही''ति च भुम्मवचननिद्देसो कतो, विनये च – “तेन समयेन बुद्धो भगवा''ति करणवचनेन, तथा अकत्वा “एकं समय"न्ति उपयोगवचननिद्देसो कतोति ? तत्थ तथा इध च अञथा अत्थसम्भवतो । तत्थ हि अभिधम्मे इतो अजेसु सुत्तपदेसु च अधिकरणत्थो भावेन भावलक्खणत्थो च सम्भवति । अधिकरणहि कालत्थो, समूहत्थो च समयो, तत्थ तत्थ वुत्तानं फस्सादिधम्मानं खणसमवायहेतुसङ्घातस्स च समयस्स भावेन तेसं भावो लक्खीयति, तस्मा तदत्थजोतनत्थं तत्थ भुम्मवचननिद्देसो कतो।
विनये च हेतुअत्थो करणत्थो च सम्भवति । यो हि सो सिक्खापदपञत्तिसमयो सारिपुत्तादीहिपि दुब्बि य्यो, तेन समयेन हेतुभूतेन करणभूतेन च सिक्खापदानि पञापयन्तो सिक्खापदपञत्तिहेतुञ्च अपेक्खमानो भगवा तत्थ तत्थ विहासि, तस्मा तदत्थजोतनत्थं तत्थ करणवचनेन निद्देसो कतो ।
इध पन अझस्मिञ्च एवं जातिके अच्चन्तसंयोगत्थो सम्भवति । यहि समयं भगवा इमं अझं वा सुत्तन्तं देसेसि, अच्चन्तमेव तं समयं करुणाविहारेन विहासि, तस्मा तदत्थजोतनत्थं इध उपयोगवचननिद्देसो कतोति ।
तेनेतं वुच्चति -
33
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org