________________
दीघनिकाये सीलक्खन्धवग्गट्ठकथा
(१.१-१)
एकन्ति गणनपरिच्छेदनिद्देसो। समयन्ति परिच्छिन्ननिद्देसो। एकं अनियमितपरिदीपनं । तत्थ समयसदो
समयन्ति
“समवाये खणे काले, समूहे हेतुदिट्ठिसु । पटिलाभे पहाने च, पटिवेधे च दिस्सति" ।।
तथा हिस्स- “अप्पेवनाम स्वेपि उपसङ्कमेय्याम कालञ्च समयञ्च उपादाया''ति एवमादीसु (दी० नि० १.४४७) समवायो अत्थो । “एकोव खो भिक्खवे, खणो च समयो च ब्रह्मचरियवासाया''तिआदीसु (अ० नि० ३.८.२९) खणो । “उण्हसमयो परिळाहसमयो"तिआदीस (पाचि० ३५८) कालो। “महासमयो पवनस्मि'"न्तिआदीस (दी० नि० २.३३२) समूहो । “समयोपि खो ते, भद्दालि, अप्पटिविद्धो अहोसि, भगवा
खो सावत्थियं विहरति, भगवापि मं जानिस्सति, भद्दालि नाम भिक्खु सत्थुसासने सिक्खाय अपरिपूरकारी'ति । अयम्पि खो, ते भद्दालि, समयो अप्पटिविद्धो अहोसी''तिआदीसु (म० नि० २.१३५) हेतु । “तेन खो पन समयेन उग्गहमानो परिब्बाजको समणमुण्डिकापुत्तो समयप्पवादके तिन्दुकाचीरे एकसालके मल्लिकाय आरामे पटिवसती''तिआदीसु (म० नि० २.२६०) दिट्ठि ।
"दिवे धम्मे च यो अत्थो, यो चत्थो सम्परायिको । अत्थाभिसमया धीरो, पण्डितोति पवुच्चती'ति ।। (सं० नि० १.१.१२८)
आदीसु पटिलाभो । “सम्मा मानाभिसमया अन्तमकासि दुक्खस्सा''तिआदीसु (अ० नि० २.७.९) पहानं । “दुक्खस्स पीळनट्ठो सङ्घतट्ठो सन्तापट्ठो विपरिणामट्ठो अभिसमयट्ठो''तिआदीसु (पटि० १०८) पटिवेधो। इध पनस्स कालो अत्थो । तेन संवच्छरउतुमासड्ढमासरत्तिदिवपुब्बण्हमज्झन्हिकसायन्हपठममज्झिमपच्छिमयाममुहुत्तादीसु कालप्पभेदभूतेसु समयेसु एकं समयन्ति दीपेति ।
तत्थ किञ्चापि एतेसु संवच्छरादीसु समयेसु यं यं सुत्तं यस्मिं यस्मिं संवच्छरे उतुम्हि मासे पक्खे रत्तिभागे वा दिवसभागे वा वुत्तं, सब्बं तं थेरस्स सुविदितं सुववत्थापितं पञाय । यस्मा पन – “एवं मे सुतं' असुकसंवच्छरे असुकउतुम्हि असुकमासे असुकपक्खे असुकरत्तिभागे असुकदिवसभागे वाति एवं वुत्ते न सक्का
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org