________________
२८
दीघनिकाये सीलक्खन्धवग्गट्ठकथा
(१.१-१)
अप्पाबाधं अप्पातङ्कं लहुट्टानं बलं फासुविहारं पुच्छ । “सुभो माणवो तोदेय्यपुत्तो भवन्तं आनन्दं अप्पाबाधं अप्पातङ्कं लहुट्ठानं बलं फासुविहारं पुच्छती''ति । “एवञ्च वदेहि, साधु किर भवं आनन्दो येन सुभस्स माणवस्स तोदेय्यपुत्तस्स निवेसनं, तेनुपसङ्कमतु अनुकम्पं उपादाया'तिआदीसु (दी० नि० १.४४५) निदस्सने । “तं किं मञथ, कालामा, इमे धम्मा कुसला वा अकुसला वाति ? अकुसला, भन्ते । सावज्जा वा अनवज्जा वाति ? सावज्जा, भन्ते । विझुगरहिता वा विझुप्पसत्था वाति ? वि गरहिता, भन्ते । समत्ता समादिन्ना अहिताय दुक्खाय संवत्तन्ति नो वा, कथं वो एत्थ होतीति ? समत्ता, भन्ते, समादिन्ना अहिताय दुक्खाय संवत्तन्ति, एवं नो एत्थ होती''तिआदीसु (अ० नि० १.३.६६) अवधारणे । स्वायमिध आकारनिदस्सनावधारणेसु दट्ठब्बो ।
तत्थ आकारत्थेन एवं सद्देन एतमत्थं दीपेति, नानानयनिपुणमनेकज्झासयसमुट्ठानं, अत्थब्यञ्जनसम्पन्नं, विविधपाटिहारियं, धम्मत्थदेसनापटिवेधगम्भीरं, सब्बसत्तानं सकसकभासानुरूपतो सोतपथमागच्छन्तं तस्स भगवतो वचनं सब्बप्पकारेन को समत्थो विज्ञातुं, सब्बथामेन पन सोतुकामतं जनेत्वापि ‘एवं मे सुतं' मयापि एकेनाकारेन सुतन्ति ।
निदस्सनत्थेन - “नाहं सयम्भू, न मया इदं सच्छिकतन्ति अत्तानं परिमोचेन्तो‘एवं मे सुतं', 'मयापि एवं सुत'न्ति इदानि वत्तब् सकलं सुत्तं निदस्सेति ।
अवधारणत्थेन - "एतदग्गं, भिक्खवे, मम सावकानं भिक्खून बहुस्सुतानं यदिदं आनन्दो, गतिमन्तानं, सतिमन्तानं, धितिमन्तानं, उपट्ठाकानं यदिदं आनन्दो"ति (अ० नि० १.१.२२३)। एवं भगवता - "आयस्मा आनन्दो अत्थकुसलो, धम्मकुसलो ब्यञ्जनकुसलो, निरुत्तिकुसलो, पुब्बापरकुसलो''ति (अ० नि० २.५.१६९)। एवं धम्मसेनापतिना च पसत्थभावानुरूपं अत्तनो धारणबलं दस्सेन्तो सत्तानं सोतुकामतं जनेति - ‘एवं मे सुतं', तञ्च खो अत्थतो वा ब्यञ्जनतो वा अनूनमनधिकं, एवमेव न अञथा दट्ठब्ब''न्ति ।
मेसद्दो तीसु अत्थेसु दिस्सति । तथा हिस्स- "गाथाभिगीतं मे अभोजनेय्य''न्तिआदीसु (सु० नि० ८१) मयाति अत्थो । “साधु मे, भन्ते, भगवा सङ्कित्तेन धम्म देसेतू''तिआदीसु (सं० नि० ३.४.८८) मय्हन्ति अत्थो । “धम्मदायादा मे,
28
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org