________________
(१.१-१)
परिब्बाजककथावण्णना
भिक्खवे, भवथा'"तिआदीसु (म० नि० १.२९) ममाति अत्थो । इध पन मया सुतन्ति च, मम सुतन्ति च अत्थद्वये युज्जति ।
सुतन्ति अयं सुत-सद्दो सउपसग्गो च अनुपसग्गो च- गमनविस्सुतकिलिन्नउपचितानुयोग-सोतविज्ञेय्य-सोतद्वारानुसार-विज्ञातादिअनेकत्थप्पभेदो, तथा हिस्स “सेनाय पसुतो''तिआदीसु गच्छन्तोति अत्थो। “सुतधम्मस्स पस्सतो"तिआदीसु (उदा० ११) विस्सुतधम्मस्साति अत्थो। “अवस्सुता अवस्सुतस्सा''तिआदीसु (पाचि० ६५७) किलिन्नाकिलिन्नस्साति अत्थो । “तुम्हेहि पुजं पसुतं अनप्पक''न्तिआदीसु (खु० पा० ७.१२) उपचितन्ति अत्थो । “ये झानपसुता धीरा'"तिआदीसु (ध० प० १८१) झानानुयुत्ताति अत्थो । 'दिटुं सुतं मुत'न्तिआदीसु (म० नि० १.२४१) सोतविद्येय्यन्ति अत्थो। “सुतधरो सुतसन्निचयो'"तिआदीसु (म० नि० १.३३९) सोतद्वारानुसारविज्ञातधरोति अत्थो। इध पनस्स सोतद्वारानुसारेन उपधारितन्ति वा उपधारणन्ति वाति अत्थो । 'मे' सदस्स हि ‘मया'ति अत्थे सति ‘एवं मया सुतं' सोतद्वारानुसारेन उपधारितन्ति युज्जति। ‘ममा’ति अत्थे सति एवं मम सुतं सोतद्वारानुसारेन उपधारणन्ति युज्जति ।
__एवमेतेसु तीसु पदेसु एवन्ति सोतविज्ञाणादिविज्ञाणकिच्चनिदस्सनं । मेति वुत्तविज्ञाणसमङ्गिपुग्गलनिदस्सनं । सुतन्ति अस्सवनभावपटिक्खेपतो अनूनाधिका विपरीतग्गहणनिदस्सनं । तथा एवन्ति तस्सा सोतद्वारानुसारेन पवत्ताय विज्ञाणवीथिया नानप्पकारेन आरम्मणे पवत्तिभावप्पकासनं । मेति अत्तप्पकासनं । सुतन्ति धम्मप्पकासनं । अयञ्हेत्थ सङ्ग्रेपो - "नानप्पकारेन आरम्मणे पवत्ताय विज्ञाणवीथिया मया न अनं कतं, इदं पन कतं, अयं धम्मो सुतो"ति।
तथा एवन्ति निद्दिसितब्बधम्मप्पकासनं। मेति पुग्गलप्पकासनं। सुतन्ति पुग्गलकिच्चप्पकासनं । इदं वुत्तं होति । “यं सुत्तं निद्दिसिस्सामि, तं मया एवं सुत"न्ति ।
तथा एवन्ति यस्स चित्तसन्तानस्स नानाकारप्पवत्तिया नानत्थब्यञ्जनग्गहणं होति, तस्स नानाकारनिद्देसो। एवन्ति हि अयमाकारपञत्ति । मेति कत्तुनिद्देसो । सुतन्ति विसयनिद्देसो। एत्तावता नानाकारप्पवत्तेन चित्तसन्तानेन तं समङ्गिनो कत्तु विसयग्गहणसन्निट्ठानं कतं होति ।
29
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org