________________
१. ब्रह्मजालसुत्तवण्णना
परिब्बाजककथावण्णना
इमिस्सा पठममहासङ्गीतिया वत्तमानाय विनयसङ्ग्रहावसाने सुत्तपिटके आदिनिकायस्स आदिसुत्तं ब्रह्मजालं पुच्छन्तेन आयस्मता महाकस्सपेन- " ब्रह्मजालं, आवुसो आनन्द, कत्थ भासित "न्ति, एवमादिवुत्तवचनपरियोसाने यत्थ च भासितं, यञ्चारब्भ भासितं तं सब्बं पकासेन्तो आयस्मा आनन्दो एवं मे सुतन्तिआदिमाह । तेन वृत्तं "ब्रह्मजालस्सापि एवं मे सुतन्तिआदिकं आयस्मता आनन्देन पठममहासङ्गीतिकाले वृत्तं निदानमादी 'ति ।
१. तत्थ एवन्ति निपातपदं । मेतिआदीनि नामपदानि । पटिपन्नो होतीति एत्थ पटीति उपसग्गपदं, होतीति आख्यातपदन्ति । इमिना ताव नयेन पदविभागो वेदितब्बो |
""
अत्थतो पन एवं सद्द ताव उपमूपदेससम्पहंसनगरहणवचनसम्पटिग्गहाकारनिदस्सनावधारणादिअनेकत्थप्पभेदो । तथाहेस - “ एवं जातेन मच्चेन, कत्तब्बं कुसलं बहु "न्ति (ध० प० ५३) एवमादीसु उपमायं आगतो । एवं ते अभिक्कमितब्बं, एवं ते पटिक्कमितब्ब"न्तिआदीसु (अ० नि० १.४.१२२) उपदेसे । " एवमेतं भगवा, एवमेतं सुगता 'तिआदीसु (अ० नि० १.३.६६) सम्पहंसने । “ एवमेवं पनायं वसली यस्मिं वा तस्मिं वा तस्स मुण्डकस्स समणकस्स वण्णं भासती' तिआदीसु (सं० नि० १.१८७) गरहणे । “एवं, भन्तेति खो ते भिक्खू भगवतो पच्चस्सोसु "न्तिआदीसु (म० नि० १.१ ) वचनसम्पटिग्गहे । “एवं ब्या खो अहं, भन्ते, भगवता धम्मं देसितं आजानामी 'तिआदीसु (म० नि० १.३९८) आकारे । “एहि त्वं, माणवक, येन समणो आनन्दो तेनुपसङ्कम, उपसङ्कमित्वा मम वचनेन समणं आनन्दं
Jain Education International
27
For Private & Personal Use Only
www.jainelibrary.org