________________
२४
दीघनिकाये सीलक्खन्धवग्गट्ठकथा
“सत्तसुत्तसहस्सानि, सत्तसुत्तसतानि च । द्वासट्टि चेव सुत्तन्ता, एसो संयुत्तसङ्गहो''ति ।।
कतमो अङ्गत्तरनिकायो ? एकेकअङ्गातिरेकवसेन कथितानि चित्तपरियादानादीनि नव सुत्तसहस्सानि पञ्च सुत्तसतानि सत्तपञासञ्च सुत्तानि ।
"नव सुत्तसहस्सानि, पञ्च सुत्तसतानि च । सत्तपास सुत्तानि, सङ्ख्या अङ्गुत्तरे अय"न्ति ।।
कतमो खुद्दकनिकायो? सकलं विनयपिटकं, अभिधम्मपिटकं, खुद्दकपाठादयो च पुब्बे दस्सिता पञ्चदसप्पभेदा, ठपेत्वा चत्तारो निकाये अवसेसं बुद्धवचनं ।
"ठपेत्वा चतुरोपेते, निकाये दीघआदिके । तदनं बुद्धवचनं, निकायो खुद्दको मतो"ति ।।
एवं निकायवसेन पञ्चविधं ।
कथं अङ्गवसेन नवविधं ? सब्बमेव हिदं सुत्तं, गेय्यं, वेय्याकरणं, गाथा, उदानं, इतिवृत्तकं, जातकं, अब्भुतधम्मं, वेदल्लन्ति नवप्पभेदं होति। तत्थ उभतोविभङ्गनिहेसखन्धकपरिवारा. सत्तनिपाते मङ्गलसत्तरतनसत्तनालकसत्ततवट्टकसत्तानि च अचम्पि च सत्तनामकं तथागतवचनं सत्तन्ति वेदितब्बं | सब्बम्पि सगाथकं सत्तं गेय्यन्ति वेदितब्बं । विसेसेन संयुत्तके सकलोपि सगाथवग्गो, सकलम्पि अभिधम्मपिटकं, निग्गाथकं सुत्तं, यञ्च अझम्पि अट्ठहि अङ्गेहि असङ्गहितं बुद्धवचनं, तं वेय्याकरणन्ति वेदितब्बं । धम्मपदं, थेरगाथा,थेरीगाथा, सुत्तनिपाते नोसुत्तनामिका सुद्धिकगाथा च गाथाति वेदितब्बा । सोमनस्साणमयिकगाथा पटिसंयुत्ता द्वेअसीति सुत्तन्ता उदानन्ति वेदितब्बं । “वुत्तव्हेतं भगवता''तिआदिनयप्पवत्ता दसुत्तरसतसुत्तन्ता इतिवृत्तकन्ति वेदितब्बं । अपण्णकजातकादीनि पञ्जासाधिकानि पञ्चजातकसतानि 'जातक'न्ति वेदितब्बं । “चत्तारोमे, भिक्खवे, अच्छरिया अब्भुता धम्मा आनन्दे"तिआदिनयप्पवत्ता (दी० नि० २.२०९) सब्बेपि अच्छरियब्भुतधम्मपटिसंयुत्तसुत्तन्ता अन्भुतधम्मन्ति वेदितब्। चूळवेदल्ल-महावेदल्ल
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org