________________
पठममहासङ्गीतिकथा
सम्मादिट्ठि-सक्कपञ्ह-सङ्घारभाजनिय- महापुण्णमसुत्तादयो सब्बेपि वेदञ्च तुट्ठिञ्च लद्धा लद्धा पुच्छितसुत्तन्ता वेदल्लन्ति वेदितब्बं । एवं अङ्गवसेन नवविधं ।
कथं धम्मक्खन्धवसेन चतुरासीतिसहस्सविधं ? सब्बमेव चेतं बुद्धवचनं -
“द्वासीति बुद्धतो गण्हिं, द्वे सहस्सानि भिक्खुतो । चतुरासीति सहस्सानि, ये मे धम्मा पवत्तिनो 'ति । ।
एवं परिदीपितधम्मक्खन्धवसेन चतुरासीतिसहस्सप्पभेदं होति । तत्थ एकानुसन्धिकं सुतं एको धम्मक्खन्धो । यं अनेकानुसन्धिकं, तत्थ अनुसन्धिवसेन धम्मक्खन्धगणना गाथाबन्धे पञ्हापुच्छनं एको धम्मक्खन्धो, विस्सज्जनं एको । अभिधम्मे एकमेकं तिकदुकभाजनं, एकमेकञ्च चित्तवारभाजनं, एकमेको धम्मक्खन्धो । विनये अस्थि वत्थु, अत्थि मातिका, अस्थि पदभाजनीयं, अत्थि अन्तरापत्ति, अत्थि आपत्ति, अत्थि अनापत्ति, अस्थि तिकच्छेदो । तत्थ एकमेको कोट्ठासो एकमेको धम्मक्खन्धोति वेदितब्बो । एवं धम्मक्खन्धवसेन चतुरासीतिसहस्सविधं ।
२५
"
एवमेतं अभेदतो रसवसेन एकविधं भेदतो धम्मविनयादिवसेन दुविधादिभेदं बुद्धवचनं सङ्गायन्तेन महाकस्सपप्पमुखेन वसीगणेन " अयं धम्मो, अयं विनयो, इदं पठमबुद्धवचनं, इदं मज्झिमबुद्धवचनं, इदं पच्छिमबुद्धवचनं, इदं विनयपिटकं, इदं सुत्तन्तपिटकं, इदं अभिधम्मपिटकं, अयं दीघनिकायो...पे०... अयं खुद्दकनिकायो, इमानि सुत्तादीनि नवङ्गानि, इमानि चतुरासीति धम्मक्खन्धसहस्सानी "ति, इमं पभेदं ववत्थत्वाव सङ्गीतं । न केवलञ्च इममेव, अञ्ञम्पि उद्दानसङ्ग्रह-वग्गसङ्गह-पेय्यालसङ्ग्रह-एककनिपातदुकनिपातादिनिपातसङ्ग्रह-संयुत्तसङ्ग्रह-पण्णाससङ्ग्रहादि - अनेकविधं तीसु पिटकेसु सन्दिस्समानं सङ्गहप्पभेदं ववत्थपेत्वा एव सत्तहि मासेहि सङ्गीतं ।
Jain Education International
सङ्गीतिपरियोसाने चस्स - “इदं महाकस्सपत्थरेन दसबलस्स सासनं पञ्चवस्ससहस्सपरिमाणकालं पवत्तनसमत्थं कत "न्ति सञ्जातप्पमोदा साधुकारं विय ददमाना अयं महापथवी उदकपरियन्तं कत्वा अनेकप्पकारं कम्पि सङ्कम्पि सम्पकम्पि सम्पवेधि, अनेकानि च अच्छरियानि पातुरहेसुन्ति, अयं पठममहासङ्गीति नाम । या लोके -
25
For Private & Personal Use Only
www.jainelibrary.org