________________
पठममहासङ्गीतिकथा
२३
एत्तावता च
“परियत्तिभेदं सम्पत्तिं, विपत्तिञ्चापि यं यहिं । पापुणाति यथा भिक्खु, तम्पि सब्बं विभावये''ति
अयम्पि गाथा वुत्तत्थाव होति । एवं नानप्पकारतो पिटकानि ञत्वा तेसं वसेनेतं बुद्धवचनं तिविधन्ति ज्ञातब्बं ।
कथं निकायवसेन पञ्चविधं ? सब्बमेव चेतं दीघनिकायो, मज्झिमनिकायो, संयुत्तनिकायो, अङ्गुत्तरनिकायो, खुद्दकनिकायोति पञ्चप्पभेदं होति । तत्थ कतमो दीघनिकायो ? तिवग्गसङ्गहानि ब्रह्मजालादीनि चतुत्तिंस सुत्तानि |
"चतुत्तिंसेव सुत्तन्ता, तिवग्गो यस्स सङ्गहो । एस दीघनिकायोति, पठमो अनुलोमिको''ति ।।
कस्मा पनेस दीघनिकायोति वुच्चति ? दीघप्पमाणानं सुत्तानं समूहतो निवासतो च । समूहनिवासा हि निकायोति वुच्चन्ति । “नाहं, भिक्खवे, अचं एकनिकायम्पि समनुपस्सामि एवं चित्तं, यथयिदं, भिक्खवे, तिरच्छानगता पाणा" (सं० नि० २.२.१००)। पोणिकनिकायो चिक्खल्लिकनिकायोति एवमादीनि चेत्थ साधकानि सासनतो लोकतो च । एवं सेसानम्पि निकायभावे वचनत्थो वेदितब्बो ।
पञ्चदसवग्गसङ्गहानि
कतमो मज्झिमनिकायो? मज्झिमप्पमाणानि मूलपरियायसुत्तादीनि दियड्डसतं द्वे च सुत्तानि ।
“दियड्डसतसुत्तन्ता, द्वे च सुत्तानि यत्थ सो । निकायो मज्झिमो पञ्च, दसवग्गपरिग्गहो''ति ।।
कतमो संयुत्तनिकायो? देवतासंयुत्तादिवसेन कथितानि सुत्तसहस्सानि सत्त च सुत्तसतानि द्वासहि च सुत्तानि ।
ओघतरणादीनि सत्त
23
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org