________________
दीघनिकाये सीलक्खन्धवग्गट्ठकथा
संवरासंवरोति खुद्दको चेव महन्तो च संवरो, कम्माकम्मं विय, फलाफलं विय च, दुतियं - "द्वासट्ठिदिट्ठिपटिपक्खभूता दिट्ठिविनिवेठना एत्थ कथिता''ति दिविविनिवेठनकथा, ततियं - "रागादिपटिपक्खभूतो नामरूपपरिच्छेदो एत्थ कथितो''ति नामरूपपरिच्छेदकथाति वुच्चति ।
तीसुपि चेतेसु तिस्सो सिक्खा, तीणि पहानानि, चतुब्बिधो च गम्भीरभावो वेदितब्बो। तथा हि विनयपिटके विसेसेन अधिसीलसिक्खा वुत्ता, सुत्तन्तपिटके अधिचित्तसिक्खा, अभिधम्मपिटके अधिपञासिक्खा।
विनयपिटके च वीतिक्कमप्पहानं, किलेसानं वीतिक्कमपटिपक्खत्ता सीलस्स | सुत्तन्तपिटके परियुट्ठानप्पहानं, परियुट्टानपटिपक्खत्ता समाधिस्स । अभिधम्मपिटके अनुसयप्पहानं, अनुसयपटिपक्खत्ता पञ्जाय। पठमे च तदङ्गप्पहानं, इतरेसु विक्खम्भनसमुच्छेदप्पहानानि। पठमे च दुच्चरितसंकिलेसप्पहानं, इतरेसु तण्हादिट्ठिसंकिलेसप्पहानं।
एकमेकस्मिञ्चेत्थ चतुब्बिधोपि धम्मत्थदेसना पटिवेधगम्भीरभावो वेदितब्बो। तत्थ धम्मोति तन्ति । अत्थोति तस्सायेव अत्थो । देसनाति तस्सा मनसा ववत्थापिताय तन्तिया देसना। पटिवेधोति तन्तिया तन्तिअत्थस्स च यथाभूतावबोधो। तीसुपि चेतेसु एते धम्मत्थदेसनापटिवेधा। यस्मा ससादीहि विय महासमुद्दो मन्दबुद्धीहि दुक्खोगाळहा अलब्भनेय्यपतिट्ठा च, तस्मा गम्भीरा । एवं एकमेकस्मिं एत्थ चतुब्बिधोपि गम्भीरभावो वेदितब्बो।
अपरो नयो, धम्मोति हेतु । वुत्त हेतं- “हेतुम्हि आणं धम्मपटिसम्भिदा''ति अत्थोति हेतुफलं, वुत्त हेतं- “हेतुफले आणं अत्थपटिसम्भिदा''ति (विभं० ७२०)। देसनाति पञत्ति, यथा धम्मं धम्माभिलापोति अधिप्पायो । अनुलोमपटिलोमस पवित्थारादिवसेन वा कथनं । पटिवेधोति अभिसमयो, सो च लोकियलोकुत्तरो विसयतो असम्मोहतो च, अत्थानुरूपं धम्मेसु, धम्मानुरूपं अत्थेसु, पञत्तिपथानुरूपं पञत्तीसु अवबोधो । तेसं तेसं वा तत्थ तत्थ वुत्तधम्मानं पटिविज्झितब्बो सलक्खणसङ्घातो अविपरीतसभावो ।
20
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org