________________
पठममहासङ्गीतिकथा
इदानि यस्मा एतेसु पिटकेसु यं यं धम्मजातं वा अत्थजातं वा, या चायं यथा यथा आपेतब्बो अत्थो सोतूनं आणस्स अभिमुखो होति, तथा तथा तदत्थजोतिका देसना, यो चेत्थ अविपरीतावबोधसङ्घातो पटिवेधो, तेसं तेसं वा धम्मानं पटिविज्झितब्बो सलक्खणसङ्घातो अविपरीतसभावो। सब्बम्पेतं अनुपचितकुसलसम्भारेहि दुप्प हि ससादीहि विय महासमुद्दो दुक्खोगाळ्हं अलब्भनेय्यपतिठ्ठञ्च, तस्मा गम्भीरं । एवम्पि एकमेकस्मिं एत्थ चतुब्बिधोपि गम्भीरभावो वेदितब्बो ।
एत्तावता च
“देसनासासनकथा, भेदं तेसु यथारहं । सिक्खाप्पहानगम्भीर, भावञ्च परिदीपये''ति
अयं गाथा वुत्तत्थाव होति ।
“परियत्तिभेदं सम्पत्तिं, विपत्तिञ्चापि यं यहिं ।
पापुणाति यथा भिक्खु, तम्पि सब्बं विभावये''ति - एत्थ पन तीसु पिटकेसु तिविधो परियत्तिभेदो दट्ठब्बो । तिस्सो हि परियत्तियोअलगद्दूपमा, निस्सरणत्था, भण्डागारिकपरियत्तीति ।
तत्थ या दुग्गहिता, उपारम्भादिहेतु परियापुटा, अयं अलगद्दूपमा। यं सन्धाय वुत्तं “सेय्यथापि, भिक्खवे, पुरिसो अलगद्दत्थिको अलगद्दगवेसी अलगद्दपरियेसनं चरमानो, सो पस्सेय्य महन्तं अलगद, तमेनं भोगे वा नङ्गुढे वा गण्हेय्य, तस्स सो अलगद्दो पटिपरिवत्तित्वा हत्थे वा बाहायं वा अञ्जतरस्मिं वा अङ्गपच्चङ्गे डंसेय्य, सो ततो निदानं मरणं वा निगच्छेय्य, मरणमत्तं वा दुक्खं । तं किस्स हेतु ? दुग्गहितत्ता, भिक्खवे, अलगद्दस्स । एवमेव खो, भिक्खवे, इधेकच्चे मोघपुरिसा धम्मं परियापुणन्ति, सुत्तं...पे०... वेदल्लं, ते तं धम्मं परियापुणित्वा तेसं धम्मानं पञाय अत्थं न उपपरिक्खन्ति, तेसं ते धम्मा पञ्जाय अत्थं अनुपपरिक्खतं न निज्झानं खमन्ति, ते उपारम्भानिसंसा चेव धम्म परियापुणन्ति, इतिवादप्पमोक्खानिसंसा च, यस्स चत्थाय धम्मं परियापुणन्ति, तञ्चस्स
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org