________________
पठममहासङ्गीतिकथा
परियत्तिपि हि " मा पिटकसम्पदानेना "तिआदीसु (अ० नि० १.३.६६) पिटकन्ति वुच्चति । “अथ पुरिसो आगच्छेय्य कुदालपिटकमादाया 'तिआदीसु (अ० नि० १.३.७०) यं किञ्चि भाजनम्पि। तस्मा 'पिटकं पिटकत्थविदू परियत्तिभाजनत्थतो आहु ।
इदानि 'तेन समोधानेत्वा तयोपि विनयादयो जेय्या'ति, तेन एवं दुविधत्थेन पिटकसद्देन सह समासं कत्वा विनयो च सो पिटकञ्च परियत्तिभावतो, तस्स तस्स अत्थस्स भाजनतो चाति विनयपिटकं, यथावुत्तेनेव नयेन सुत्तन्तञ्च तं पिटकञ्चाति सुत्तन्तपिटकं, अभिधम्मो च सो पिटकञ्चाति अभिधम्मपिटकन्ति । एवमेते प विनयादयो य्या ।
एवं ञत्वा च पुनपि तेसुयेव पिटकेसु नानप्पकारकोसल्लत्थं -
“देसनासासनकथाभेदं तेसु यथारहं ।
सिक्खाप्पहानगम्भीरभावञ्च परिदीपये । । परियत्तिभेदं सम्पत्तिं, विपत्तिञ्चापि यं यहिं ।
पापुणाति यथा भिक्खु, तम्पि सब्बं विभावये" ।।
Jain Education International
१९
तत्रायं परिदीपना विभावना च । एतानि हि तीणि पिटकानि यथाक्कमं आणावोहारपरमत्थदेसना, यथापराधयथानुलोमयथाधम्मसासनानि, संवरासंवरदिट्ठिविनिवेठननामरूपपरिच्छेदकथाति च वुच्चन्ति । एत्थ हि विनयपिटकं आणारहेन भगवता आणाबाहुल्ल देसितत्ता आणादेसना, सुत्तन्तपिटकं वोहारकुसलेन भगवता वोहार बाहुल्लतो देसितत्ता वोहारदेसना, अभिधम्मपिटकं परमत्थकुसलेन भगवता परमत्थबाहुल्लतो देसितत्ता परमत्थदेसनाति वुच्चति ।
तथा पठमं- 'ये ते पचुरापराधा सत्ता, ते यथापराधं एत्थ सासिता 'ति यथापराधसासनं, दुतियं - 'अनेकज्झासयानुसयचरियाधिमुत्तिका सत्ता यथानुलोमं एत्थ सासिता 'ति यथानुलोमसासनं, ततियं - 'धम्मपुञ्जमत्ते " अहं ममा' 'ति सञ्ञिनो सत्ता यथाधम्मं एत्थ सासिता ' ति यथाधम्मसासनन्ति वुच्चति ।
तथा पठमं - अज्झाचारपरिपक्खभूतो संवरासंवरो एत्थ कथितोति संवरासंवरकथा ।
19
For Private & Personal Use Only
www.jainelibrary.org