________________
१८
दीघनिकाये सीलक्खन्धवग्गट्ठकथा
इतरो पन -
"यं एत्थ वुड्डिमन्तो, सलक्खणा पूजिता परिच्छिन्ना । वुत्ताधिका च धम्मा, अभिधम्मो तेन अक्खातो' ||
अयहि अभिसद्दो वुड्डिलक्खणपूजितपरिच्छिन्नाधिकेसु दिस्सति । तथा हेस “बाळहा मे दुक्खा वेदना अभिक्कमन्ति, नो पटिक्कमन्ती"तिआदीसु (म० नि० ३.३८९) बुड्वियं आगतो । “या ता रत्तियो अभिञाता अभिलक्खिता"तिआदीसु (म० नि०१.४९) सलक्खणे । “राजाभिराजा मनुजिन्दो"तिआदीसु (म० नि० २.३९९) पूजिते । “पटिबलो विनेतुं अभिधम्मे अभिविनये''तिआदीसु (महाव० ८५) परिच्छिन्ने । अञमञसङ्करविरहिते धम्मे च विनये चाति वुत्तं होति । “अभिक्कन्तेन वण्णेना"तिआदीसु (वि० व० ८१९) अधिके ।
__एत्थ च “रूपूपपत्तिया मग्गं भावेति' (ध० स० २५१), "मेत्तासहगतेन चेतसा एकं दिसं फरित्वा विहरती"तिआदिना (विभं० ६४२) नयेन वुड्डिमन्तोपि धम्मा वुत्ता । “रूपारम्मणं वा सद्दारम्मणं वा''तिआदिना (ध० स० १) नयेन आरम्मणादीहि लक्खणीयत्ता सलक्खणापि । “सेक्खा धम्मा, असेक्खा धम्मा, लोकुत्तरा धम्मा"तिआदिना (ध० स० तिकमातिका ११, दुकमातिका १२) नयेन पूजितापि, पूजारहाति अधिप्पायो । "फस्सो होति, वेदना होती''तिआदिना (ध० स० १) नयेन सभावपरिच्छिन्नत्ता परिच्छिन्नापि । “महग्गता धम्मा, अप्पमाणा धम्मा (ध० स० तिकमातिका ११), अनुत्तरा धम्मा'"तिआदिना (ध० स० दुकमातिका ११) नयेन अधिकापि धम्मा वुत्ता । तेनेतमेतस्स वचनत्थकोसल्लत्थं वुत्तं - .
"यं एत्थ ड्विमन्तो, सलक्खणा पूजिता परिच्छिन्ना । वुत्ताधिका च धम्मा, अभिधम्मो तेन अक्खातो''ति ।।
यं पनेत्थ अविसिटुं, तं
“पिटकं पिटकत्थविदू, परियत्तिब्भाजनत्थतो आहु । तेन समोधानेत्वा, तयोपि विनयादयो ।य्या' ।।
18
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org