________________
पठममहासङ्गीतिकथा
खुद्दकनिकायोति इदं सुत्तन्तपिटकं नाम । धम्मसङ्गहो, विभङ्गो, धातुकथा, पुग्गलपञ्ञत्ति, कथावत्थु, यमकं, पट्ठानन्ति - इदं अभिधम्मपिटकं नाम । तत्थ -
“विविधविसेसनयत्ता, विनयनतो चेव कायवाचानं । विनयत्थविदूहि अयं, विनयो विनयोति अक्खातो" ।।
विविधा हि एत्थ पञ्चविधपातिमोक्खुद्देसपाराजिकादि सत्त आपत्तिक्खन्धमातिका विभङ्गादिप्पभेदा नया। विसेसभूता च दळहीकम्मसिथिलकरणप्पयोजना अनुपञ्ञत्तिनया । कायिकवाचसिकअज्झाचारनिसेधनतो चेस कायं वाचञ्च विनेति, तस्मा विविधनयत्ता विसेसनयत्ता कायवाचानं विनयनतो चेव विनयोति अक्खातो । तेनेतमेतस्स वचनत्थकोसल्लत्थं वुत्तं -
"विविधविसेसनयत्ता, विनयनतो चेव कायवाचानं । विनयत्थविदूहि अयं, विनयो विनयोति अक्खातो 'ति । ।
इतरं पन -
" अत्थानं सूचनतो सुवुत्ततो, सवनतोथ सूदनतो । सुत्ताणा सुत्तसभागतो च, सुत्तन्ति अक्खातं । ।
तञ्हि अत्तत्थपरत्थादिभेदे अत्थे सूचेति । सुवुत्ता चेत्थ अत्था, वेनेय्यज्झासयानुलोमेन वुत्तत्ता। सवति चेतं अत्थे सस्समिव फलं, पसवतीति वुत्तं होति । सूदति तं व खीरं, पग्घरापेतीति वुत्तं होति । सुटु च ने तायति, रक्खतीति वुत्तं होति । सुत्तसभागञ्चेतं, यथा हि तच्छकानं सुतं पमाणं होति, एवमेतम्पि विञ्जूनं । यथा च सुत्तेन सङ्गहितानि पुप्फानि न विकिरीयन्ति, न विद्धंसीयन्ति एवमेव तेन सङ्गहिता अत्था । तेनेतमेतस्स वचनत्थकोसल्लत्थं वुत्तं –
Jain Education International
" अत्थानं सूचनतो, सुवुत्ततो सवनतोथ सूदनतो । सुत्ताणा सुत्तसभागतो च, सुत्तन्ति अक्खात "न्ति । ।
१७
17
9
For Private & Personal Use Only
www.jainelibrary.org