________________
१६
दीघनिकाये सीलक्खन्धवग्गट्ठकथा
धम्मञ्च विनयञ्च सङ्गायेय्यामा"ति (चूळव० ४३७)। “अहं उपालिं विनयं पुच्छेय्यं, आनन्दं धम्म पुच्छेय्य"न्ति च । एवं धम्मविनयवसेन दुविधं ।
कथं पठममज्झिमपच्छिमवसेन तिविधं ? सब्बमेव मज्झिमबुद्धवचनं, पच्छिमबुद्धवचनन्ति तिप्पभेदं होति । तत्थ -
हिदं
पठमबुद्धवचनं,
"अनेकजातिसंसार, सन्धाविस्सं अनिब्बिसं ।
गहकारं गवेसन्तो, दुक्खा जाति पुनप्पुनं । । गहकारक दिट्ठोसि, पुन गेहं न काहसि ।
सब्बा ते फासुका भग्गा, गहकूटं विसङ्खतं । विसङ्खारगतं चित्तं, तण्हानं खयमज्झगा''ति ।। (ध० प० १५३-५४)
इदं पठमबुद्धवचनं । केचि “यदा हवे पातुभवन्ति धम्मा"ति (महाव० १) खन्धके उदानगाथं वदन्ति । एसा पन पाटिपददिवसे सब्ब भावप्पत्तस्स सोमनस्समयजाणेन पच्चयाकारं पच्चवेक्खन्तस्स उप्पन्ना उदानगाथाति वेदितब्बा ।
__ यं पन परिनिब्बानकाले अभासि - "हन्द दानि, भिक्खवे, आमन्तयामि वो, वयधम्मा सङ्खारा, अप्पमादेन सम्पादेथा'"ति (दी० नि० २.२१८) इदं पच्छिमबुद्धवचनं । उभिन्नमन्तरे यं वुत्तं, एतं मज्झिमबुद्धवचनं नाम | एवं पठममज्झिमपच्छिमबुद्धवचनवसेन तिविधं ।
___ कथं पिटकवसेन तिविधं ? सब्बम्पि चेतं विनयपिटकं सुत्तन्तपिटकं अभिधम्मपिटकन्ति तिप्पभेदमेव होति । तत्थ पठमसङ्गीतियं सङ्गीतञ्च असङ्गीतञ्च सब्बम्पि समोधानेत्वा उभयानि पातिमोक्खानि, द्वे विभङ्गा, द्वावीसति खन्धका, सोळसपरिवाराति- इदं विनयपिटकं नाम । ब्रह्मजालादिचतुत्तिंससुत्तसङ्गहो दीघनिकायो, मूलपरियायसुत्तादिदियड्ढसतद्वेसुत्तसङ्गहो मज्झिमनिकायो, ओघतरणसुत्तादिसत्तसुत्तसहस्ससत्तसतद्वासट्ठिसुत्तसङ्गहो संयुत्तनिकायो,
चित्तपरियादानसुत्तादिनवसुत्तसहस्सपञ्चसतसत्तपञाससुत्तसङ्गहो अङ्गुत्तरनिकायो, खुद्दकपाठ-धम्मपद-उदान-इतिवृत्तक-सुत्तनिपात-विमानवत्थु-पेतवत्थु-थेरगाथाथेरीगाथा-जातक-निद्देस-पटिसम्भिदामग्ग-अपदान-बुद्धवंस-चरियापिटकवसेन पन्नरसप्पभेदो
16
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org