________________
पठममहासङ्गीतिकथा
१५
ततो अनन्तरं असीतिभाणवारपरिमाणं मज्झिमनिकायं सङ्गायित्वा धम्मसेनापतिसारिपुत्तत्थेरस्स निस्सितके पटिच्छापेसुं- "इमं तुम्हे परिहरथा''ति ।।
ततो अनन्तरं सतभाणवारपरिमाणं संयुत्तनिकायं सङ्गायित्वा महाकस्सपत्थेरं पटिच्छापेसुं- “भन्ते, इमं तुम्हाकं निस्सितके वाचेथा''ति ।
ततो अनन्तरं वीसतिभाणवारसतपरिमाणं अङ्गुत्तरनिकायं सङ्गायित्वा अनुरुद्धत्थेरं पटिच्छापेसुं- “इमं तुम्हाकं निस्सितके वाचेथा''ति ।
ततो अनन्तरं धम्मसङ्गहविभङ्गधातुकथापुग्गलपञत्तिकथावत्थुयमकपट्टानं अभिधम्मोति वुच्चति । एवं संवण्णितं सुखुमञाणगोचरं तन्तिं सङ्गायित्वा - “इदं अभिधम्मपिटकं नामा'"ति वत्वा पञ्च अरहन्तसतानि सज्झायमकंसु । वुत्तनयेनेव पथविकम्पो अहोसीति ।
ततो परं जातकं, निद्देसो, पटिसम्भिदामग्गो, अपदानं, सुत्तनिपातो, खुद्दकपाठो, धम्मपदं, उदानं, इतिवृत्तकं, विमानवत्थु, पेतवत्थु, थेरगाथा, थेरीगाथाति इमं तन्तिं सङ्गायित्वा "खुद्दकगन्थो नामाय"न्ति च वत्वा "अभिधम्मपिटकस्मिंयेव सङ्गहं आरोपयिंसू''ति दीघभाणका वदन्ति । मज्झिमभाणका पन “चरियापिटकबुद्धवंसेहि सद्धिं सब्बम्पेतं खुद्दकगन्थं नाम सुत्तन्तपिटके परियापन्न''न्ति वदन्ति ।
एवमेतं सब्बम्पि बुद्धवचनं रसवसेन एकविधं, धम्मविनयवसेन दुविधं, पठममज्झिमपच्छिमवसेन तिविधं । तथा पिटकवसेन । निकायवसेन पञ्चविधं, अङ्गवसेन नवविधं, धम्मक्खन्धवसेन चतुरासीतिसहस्सविधन्ति वेदितब्बं ।
___ कथं रसवसेन एकविधं ? यहि भगवता अनुत्तरं सम्मासम्बोधिं अभिसम्बुज्झित्वा याव अनुपादिसेसाय निब्बानधातुया परिनिब्बायति, एत्थन्तरे पञ्चचत्तालीसवस्सानि देवमनुस्सनागयक्खादयो अनुसासन्तेन वा पच्चवेक्खन्तेन वा वुत्तं, सब् तं एकरसं विमुत्तिरसमेव होति । एवं रसवसेन एकविधं ।
कथं धम्मविनयवसेन दुविधं ? सब्बमेव चेतं धम्मो चेव विनयो चाति सङ्ख्यं गच्छति । तत्थ विनयपिटकं विनयो, अवसेसं बुद्धवचनं धम्मो । तेनेवाह “यन्नून मयं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org