________________
दीघनिकाये सीलक्खन्धवग्गट्ठकथा
“सुणातु मे, भन्ते, सङ्घो, यदि सङ्घस्स पत्तकल्लं, अहं आयस्मता महाकस्सपेन विनयं पुट्ठो विस्सज्जेय्य'न्ति ।। (चूळव० ४३९)
एवं अत्तानं सम्मन्नित्वा आयस्मा उपालि उवायासना एकंसं चीवरं कत्वा थेरे भिक्खू वन्दित्वा धम्मासने निसीदि दन्तखचितं बीजनिं गहेत्वा, ततो महाकस्सपत्थेरो थेरासने निसीदित्वा आयस्मन्तं उपालिं विनयं पुच्छि। “पठमं आवुसो, उपालि, पाराजिकं कत्थ पञत्त"न्ति ? "वेसालियं, भन्ते''ति | "कं आरब्भा'"ति ? “सुदिन्नं कलन्दपुत्तं आरब्भा''ति । “किस्मिं वत्थुस्मिन्ति ? “मेथुनधम्मे'ति ।
“अथ खो आयस्मा महाकस्सपो आयस्मन्तं उपालिं पठमस्स पाराजिकस्स वत्थुम्पि पुच्छि, निदानम्पि पुच्छि, पुग्गलम्पि पुच्छि, पञत्तिम्पि पुच्छि, अनुपञत्तिम्पि पुच्छि, आपत्तिम्पि पुच्छि, अनापत्तिम्पि पुच्छि” (चूळव० ४३९)। पुट्ठो पुट्ठो आयस्मा उपालि विस्सज्जेसि।
किं पनेत्थ पठमपाराजिके किञ्चि अपनेतब्बं वा पक्खिपितब्बं वा अस्थि नत्थीति ? अपनेतब्बं नत्थि । बुद्धस्स हि भगवतो भासिते अपनेतब्बं नाम नत्थि । न हि तथागता एकब्यञ्जनम्पि निरत्थकं वदन्ति । सावकानं पन देवतानं वा भासिते अपनेतब्बम्पि होति, तं धम्मसङ्गाहकत्थेरा अपनयिंसु । पक्खिपितब्बं पन सब्बत्थापि अस्थि, तस्मा यं यत्थ पक्खिपितुं युत्तं, तं पक्खिपिंसुयेव । किं पन तन्ति ? 'तेन समयेना'ति वा, 'तेन खो पन समयेना'ति वा, “अथ खोति वा', 'एवं वुत्तेति' वा, 'एतदवोचा'ति वा, एवमादिकं सम्बन्धवचनमत्तं । एवं पक्खिपितब्बयुत्तं पक्खिपित्वा पन - "इदं पठमपाराजिक''न्ति ठपेसुं। पठमपाराजिके सङ्गहमारूळ्हे पञ्च अरहन्तसतानि सङ्गहं आरोपितनयेनेव गणसज्झायमकंसु- “तेन समयेन बुद्धो भगवा वेरञ्जायं विहरती''ति । तेसं सज्झायारद्धकालेयेव साधुकारं ददमाना विय महापथवी उदकपरियन्तं कत्वा अकम्पित्थ ।
एतेनेव नयेन सेसानि तीणि पाराजिकानि सङ्गहं आरोपेत्वा “इदं पाराजिककण्ड"न्ति ठपेसुं । तेरस सङ्घादिसेसानि “तेरसक"न्ति ठपेसुं । द्वे सिक्खापदानि "अनियतानी"ति ठपेसुं। तिंस सिक्खापदानि "निस्सग्गियानि पाचित्तियानी"ति ठपेसुं । द्वेनवुति सिक्खापदानि “पाचित्तियानी"ति ठपेसुं। चत्तारि सिक्खापदानि
12
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org