________________
पठममहासङ्गीतिकथा
“पाटिदेसनीयानी''ति ठपेसुं । पञ्चसत्तति सिक्खापदानि “सेखियानी"ति ठपेसुं । सत्त धम्मे “अधिकरणसमथा"ति ठपेसुं। एवं सत्तवीसाधिकानि द्वे सिक्खापदसतानि "महाविभङ्गो''ति कित्तेत्वा ठपेसुं । महाविभङ्गावसानेपि पुरिमनयेनेव महापथवीअकम्पित्थ ।
ततो भिक्खुनीविभङ्गे अट्ठ सिक्खापदानि “पाराजिककण्डं नाम इद"न्ति ठपेसुं । सत्तरस सिक्खापदानि “सत्तरसक"न्ति ठपेसुं। तिंस सिक्खापदानि “निस्सग्गियानि पाचित्तियानी''ति ठपेसुं। छसट्ठिसतसिक्खापदानि “पाचित्तियानी''ति ठपेसुं। अट्ठ सिक्खापदानि “पाटिदेसनीयानी"ति ठपेसुं। पञ्चसत्तति सिक्खापदानि “सेखियानी"ति ठपेसुं । सत्त धम्मे “अधिकरणसमथा''ति ठपेसुं । एवं तीणि सिक्खापदसतानि चत्तारि च सिक्खापदानि “भिक्खुनीविभङ्गो''ति कित्तेत्वा - “अयं उभतो विभङ्गो नाम चतुसट्ठिभाणवारो''ति ठपेसुं । उभतोविभङ्गावसानेपि वुत्तनयेनेव महापथविकम्पो अहोसि ।
एतेनेवुपायेन असीतिभाणवारपरिमाणं खन्धकं, पञ्चवीसतिभाणवारपरिमाणं परिवारञ्च सङ्गहं आरोपेत्वा “इदं विनयपिटकं नामा''ति ठपेसुं । विनयपिटकावसानेपि वुत्तनयेनेव महापथविकम्पो अहोसि । तं आयस्मन्तं उपालिं पटिच्छापेसुं- “आवुसो, इमं तुम्हं निस्सितके वाचेही''ति। विनयपिटकसङ्गहावसाने उपालित्थेरो दन्तखचितं बीजनिं निक्खिपित्वा धम्मासना ओरोहित्वा थेरे भिक्खू वन्दित्वा अत्तनो पत्तासने निसदि ।
विनयं सनायित्वा धम्म सङ्गायितकामो आयस्मा महाकस्सपो भिक्ख पच्छि- “धम्म सङ्गायन्ते हि कं पुग्गलं धुरं कत्वा धम्मो सङ्गायितब्बो"ति ? भिक्खू- “आनन्दत्थेरं धुरं कत्वा'"ति आहंसु ।
अथ खो आयस्मा महाकस्सपो सङ्ख आपेसि -
“सुणातु मे, आवुसो, सङ्घो, यदि सङ्घस्स पत्तकल्लं, अहं आनन्दं धम्मं पुच्छेय्य"न्ति ।
अथ खो आयस्मा आनन्दो सङ्घ आपेसि -
13
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org