________________
विय च, परिसुद्धेन परियोदातेन सप्पभेन सस्सिरीकेन च मुखवरेन अत्तनो अरहत्तप्पत्तिं आरोचयमानो विय अगमासि । अथ नं दिस्वा आयस्मतो महाकस्सपस्स एतदहोसि - " सोभति वत भो अरहत्तप्पत्तो आनन्दो, सचे सत्था धरेय्य, अद्धा अज्जानन्दस्स साधुकारं ददेय्य, दानिस्साहं सत्थारा दातब्बं साधुकारं ददामी"ति, तिक्खत्तुं साधुकारमदासि ।
हन्द,
पठममहासङ्गीतिकथा
मज्झिमभाणका पन वदन्ति - “आनन्दत्थेरो अत्तनो अरहत्तप्पत्तिं जपेतुकामो भिक्खूहि सद्धिं नागतो, भिक्खू यथावुङ्कं अत्तनो अत्तनो पत्तासने निसीदन्ता आनन्दत्थेरस्स आसनं ठपेत्वा निसिन्ना । तत्थ केचि एवमाहंसु - 'एतं आसनं कस्सा'ति ? 'आनन्दस्सा 'ति । 'आनन्दो पन कुहिं गतो 'ति ? तस्मिं समये थेरो चिन्तेसि महं गमनकालो'ति । ततो अत्तनो आनुभावं दस्सेन्तो पथवियं निमज्जित्वा अत्तनो आसनेयेव अत्तानं दस्सेसी "ति, आकासेन गन्त्वा निसीदीतिपि एके । यथा वा तथा वा होतु । सब्बथापि तं दिस्वा आयस्मतो महाकस्सपस्स साधुकारदानं युत्तमेव ।
'इदानि
एवं आगते पन तस्मिं आयस्मन्ते महाकरसपत्थेरो भिक्खू आमन्तेसि - " आवुसो, किं पठमं सङ्गायाम, धम्मं वा विनयं वा "ति ? भिक्खू आहंसु - “भन्ते, महाकस्सप, विनयो नाम बुद्धसासनस्स आयु । विनये ठिते सासनं ठितं नाम होति । तस्मा पठमं विनयं सङ्गायामा ''ति । “कं धुरं कत्वा" ति ? " आयस्मन्तं उपालि "न्ति । “किं आनन्दो नप्पहोती 'ति ? "नो नप्पहोति" । अपि च खो पन सम्मासम्बुद्धो धरमानोयेव विनयपरियत्तिं निस्साय आयस्मन्तं उपालं एतदग्गे ठपेसि - " एतदग्गं, भिक्खवे, मम सावकानं भिक्खूनं विनयधरानं यदिदं उपाली 'ति (अ० नि० १.१.२२८)। ' तस्मा उपालित्थेरं पुच्छित्वा विनयं सङ्गायामा 'ति ।
ततो थेरो विनयं पुच्छनत्थाय अत्तनाव अत्तानं सम्मन्नि । उपालित्थेरोपि विस्सज्जनत्थाय सम्मन्नि । तत्रायं पाळि - अथ खो आयस्मा महाकस्सपो सङ्घ आपेसि -
“सुणातु मे, आवुसो, सङ्घी, यदि सङ्घस्स पत्तकल्लं, अहं उपालं विनयं पुच्छेय्यन्ति ।।
आयस्मापि उपालि सङ्घं ञपेसि -
Jain Education International
११
11
For Private & Personal Use Only
www.jainelibrary.org