________________
८
दीघनिकाये सीलक्खन्धवग्गट्ठकथा
सयमेव पत्तचीवरमादाय पञ्चहि भिक्खुसतेहि सद्धिं येन सावत्थि तेन चारिकं पक्कामि । गच्छतो गच्छतो पनस्स परिवारा भिक्खू गणनपथं वीतिवत्ता । तेनायस्मता गतगतद्वाने महापरिदेवो अहोसि। अनुपुब्बेन पन सावत्थिमनुप्पत्ते थेरे सावत्थिवासिनो मनुस्सा “थेरो किर आगतो 'ति सुत्वा गन्धमालादिहत्था पच्चुग्गन्त्वा - " भन्ते, आनन्द, पुब्बे भगवता सद्धिं आगच्छथ, अज्ज कुहिं भगवन्तं ठपेत्वा आगतत्था 'तिआदीनि वदमाना परोदिंसु । बुद्धस्स भगवतो परिनिब्बानदिवसे विय महापरिदेवो अहोसि |
तत्र सुदं आयस्मा आनन्दो अनिच्चतादिपटिसंयुत्ताय धम्मियाकथाय तं महाजनं सञ्ञापेत्वा जेतवनं पविसित्वा दसबलेन वसितगन्धकुटिं वन्दित्वा द्वारं विवरित्वा मञ्चपीठं नीहरित्वा पप्फोटेत्वा गन्धकुटिं सम्मज्जित्वा मिलातमालाकचवरं छड्डेत्वा मञ्चपीठं अतिहरित्वा पुन यथाठाने ठपेत्वा भगवतो ठितकाले करणीयं वत्तं सब्बमकासि । कुरुमानो च न्हानकोट्ठकसम्मज्जनउदकुपट्ठापनादिकालेसु गन्धकुटिं वन्दित्वा – “ननु भगवा, अयं तुम्हाकं न्हानकालो, अयं धम्मदेसनाकालो, अयं भिक्खूनं ओवाददानकालो, अयं सीहसेय्यकप्पनकालो, अयं मुखधोवनकालो' तिआदिना नयेन परिदेवमानोव अकासि, यथा तं भगवतो गुणगणामतरसञ्जताय पतिट्ठितपेमो चेव अखीणासवो च अनेकेसु च जातिसतसहस्सेसु अञ्ञमञ्जस्सूपकारसञ्जनितचित्तमद्दवो । तमेनं अञ्ञतरा देवता" भन्ते, आनन्द, तुम्हे एवं परिदेवमाना कथं अञ्जे अस्सासेस्सथा "ति संवेजेसि । सो तस्सा वचनेन संविग्गहदयो सन्थम्भित्वा तथागतस्स परिनिब्बानतो भुति ठाननिसज्जबहुलत्ता उस्सन्नधातुकं कायं समस्सासेतुं दुतियदिवसे खीरविरेचनं पिवित्वा विहारेयेव निसीदि । यं सन्धाय सुभेन माणवेन पहितं माणवकं एतदवोच -
" अकालो खो माणवक, अत्थि मे अज्ज भेसज्जमत्ता पीता, अप्पेव नाम स्वेपि उपसङ्कमेय्यामा " ति ( दी० नि० १.४४७) ।
दुतियदिवसे चेतकत्थेरेन पच्छासमणेन गन्त्वा सुभेन माणवेन पुट्ठो इमस्मिं दीघनिकाये सुभसुतं नाम दसमं सुत्तं अभासि ।
अथ आनन्दत्थेरो जेतवनमहाविहारे खण्डफुल्लप्पटिसङ्घरणं कारापेत्वा उपकट्ठाय वस्सूपनायिकाय भिक्खुस ओहाय राजगहं गतो तथा अञ्ञपि धम्मसङ्गाहका भिक्खूति । एवञ्हि गते, ते सन्धाय च इदं वुत्तं - " अथ खो थेरा भिक्खू राजगहं अगमंसु, धम्मञ्च
Jain Education International
8
For Private & Personal Use Only
www.jainelibrary.org