________________
पठममहासङ्गीतिकथा
“सुणातु मे, आवुसो सङ्घो, सङ्घो इमानि पञ्चभिक्खुसतानि सम्मन्न''ति 'राजगहे वस्सं वसन्तानि धम्मञ्च विनयञ्च सङ्गायितुं, न अ हि भिक्खूहि राजगहे वस्सं वसितब्बन्ति । यस्सायस्मतो खमति इमेसं पञ्चन्नं भिक्खुसतानं सम्मुति' राजगहे वस्सं वसन्तानं धम्मञ्च विनयञ्च सङ्गायितुं, न अजेहि भिक्खूहि राजगहे वस्सं वसितब्बन्ति, सो तुण्हस्स; यस्स नक्खमति, सो भासेय्य ।
"सम्मतानि सङ्घन इमानि पञ्चभिक्खुसतानि राजगहे वस्सं वसन्तानि धम्मञ्च विनयञ्च सङ्गायितुं, न अ हि भिक्खूहि राजगहे वस्सं वसितब्बन्ति, खमति सङ्घस्स, तस्मा तुण्ही, एवमेतं धारयामी''ति (चूळव० ४३८)।
अयं पन कम्मवाचा तथागतस्स परिनिब्बानतो एकवीसतिमे दिवसे कता । भगवा हि विसाखपुण्णमायं पच्चूससमये परिनिब्बुतो, अथस्स सत्ताहं सुवण्णवण्णं सरीरं गन्धमालादीहि पूजयिंसु । एवं सत्ताहं साधुकीळनदिवसा नाम अहेसुं। ततो सत्ताहं चितकाय अग्गिना झायि, सत्ताहं सत्तिपञ्जरं कत्वा सन्धागारसालायं धातुपूजं करिसूति, एकवीसति दिवसा गता। जेट्ठमूलसुक्कपक्खपञ्चमियंयेव धातुयो भाजयिंसु । एतस्मिं धातुभाजनदिवसे सन्निपतितस्स महाभिक्खुसङ्घस्स सुभद्देन वुड्डपब्बजितेन कतं अनाचारं आरोचेत्वा वुत्तनयेनेव च भिक्खू उच्चिनित्वा अयं कम्मवाचा कता।
इमञ्च पन कम्मवाचं कत्वा थेरो भिक्खू आमन्तेसि- “आवुसो, इदानि तुम्हाकं चत्तालीस दिवसा ओकासो कतो, ततो परं 'अयं नाम नो पलिबोधो अत्थी'ति, वत्तुं न लब्भा, तस्मा एत्थन्तरे यस्स रोगपलिबोधो वा आचरियुपज्झायपलिबोधो वा मातापितुपलिबोधो वा अस्थि, पत्तं वा पन पचितब्ब, चीवरं वा कातब्बं, सो तं पलिबोधं छिन्दित्वा तं करणीयं करोतू"ति ।
एवञ्च पन वत्वा थेरो अत्तनो पञ्चसताय परिसाय परिवुतो राजगहं गतो । अञपि महाथेरा अत्तनो अत्तनो परिवारे गहेत्वा सोकसल्लसमप्पितं महाजनं अस्सासेतुकामा तं तं दिसं पक्कन्ता । पुण्णत्थेरो पन सत्तसतभिक्खुपरिवारो 'तथागतस्स परिनिब्बानट्ठानं आगतागतं महाजनं अस्सासेस्सामी'ति कुसिनारायंयेव अट्ठासि ।
आयस्मा आनन्दो यथा पुब्बे अपरिनिब्बुतस्स, एवं परिनिब्बुतस्सापि भगवतो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org