________________
पठममहासङ्गीतिकथा
विनयञ्च सङ्ग्रायितु'न्ति ( चूळव० ४३८ ) । ते आसळहीपुण्णमायं उपोसथं कत्वा पाटिपददिवसे सन्निपतित्वा वस्सं उपगच्छिंसु ।
तेन खो पन समयेन राजगहं परिवारेत्वा अट्ठारस महाविहारा होन्ति, ते सब्बेपि छड्डितपतितउक्लापा अहेसुं । भगवतो हि परिनिब्बाने सब्बेपि भिक्खू अत्तनो अत्तनो पत्तचीवरमादाय विहारे च परिवेणे च छड्डेत्वा अगमंसु । तत्थ कतिकवत्तं कुरुमाना थेरा भगवतो वचनपूजनत्थं तित्थियवादपरिमोचनत्थञ्च - 'पठमं मासं खण्डफुल्लप्पटिसङ्घरणं करोमा'ति चिन्तेसुं। तित्थिया हि एवं वदेय्युं - " समणस्स गोतमस्स सावका सत् ठितेयेव विहारे पटिजग्गिंसु, परिनिब्बुते छड्डेसुं, कुलानं महाधनपरिच्चागो विनस्सती 'ति । तेसञ्च वादपरिमोचनत्थं चिन्तेसुन्ति वृत्तं होति । एवं चिन्तयित्वा च पन कतिकवत्तं करिंसु । यं सन्धाय वुत्तं -
९
"अथ खो थेरानं भिक्खूनं एतदहोसि - भगवता, खो आवुसो, खण्डफुल्लप्पटिसङ्घरणं वण्णितं, हन्द मयं, आवुसो, पठमं मासं खण्डफुल्लप्पटिसङ्घरणं करोम, मज्झिमं मासं सन्निपतित्वा धम्मञ्च विनयञ्च सङ्गायिस्सामा ''ति (चूळव० ४३८ ) ।
Jain Education International
ते दुतियदिवसे गन्त्वा राजद्वारे अट्ठसु । राजा आगन्त्वा वन्दित्वा - " किं भन्ते, आगतत्था”ति अत्तना कत्तब्बकिच्चं पुच्छि । थेरा अट्ठारस महाविहारपटिसङ्घरणत्थाय हत्थकम्मं पटिवेदेसुं। राजा हत्थकम्मकारके मनुस्से अदासि । थेरा पठमं मासं सब्बविहारे पटिसङ्घरापेत्वा रञ्ञो आरोचेसुं - "निट्ठितं, महाराज, विहारपटिसङ्घरणं, इदानि धम्मविनयसङ्गहं करोमा’ति । " साधु भन्ते विसट्टा करोथ, मय्हं आणाचक्कं, तुम्हाकञ्च धम्मचक्कं होतु, आणापेथ, भन्ते, किं करोमी 'ति । “सङ्ग्रहं करोन्तानं भिक्खूनं सन्निसज्जद्वानं महाराजा " ति । " कत्थ करोमि, भन्ते 'ति ? " वेभारपब्बतपस्से सत्तपण्णि गुहाद्वारे कातुं युत्तं महाराजा "ति । " साधु, भन्ते 'ति खो राजा अजातसत्तु विस्सकम्मुना निम्मितसदिसं सुविभत्तभित्तिथम्भसोपानं नानाविधमालाकम्मलताकम्मविचित्तं, अभिभवन्तमिव राजभवनविभूतिं, अवहसन्तमिव देवविमान सिरिं, सिरिया निकेतनमिव एकनिपाततित्थमिव च देवमनुस्सनयनविहंगानं, लोकरामणेय्यकमिव सम्पिण्डितं दट्ठब्बसारमण्डं मण्डपं कारापेत्वा विविधकुसुमदामोलम्बकविनिग्गलन्तचारुवितानं नानारतनविचित्तमणिकोट्टिमतलमिव नं नानापुप्फूपहारविचित्तसुपरिनिट्ठितभूमिकम्मं ब्रह्मविमानसदिसं अलङ्करित्वा, तस्मिं
च,
9
For Private & Personal Use Only
www.jainelibrary.org