________________
३०२
दीघनिकाये सीलक्खन्धवग्गट्ठकथा
(१३.५२५-५२६-५३१-५३२)
दस वा। नानामग्गानीति महन्तामहन्तजङ्घमग्गसकटमग्गादिवसेन नानाविधानि सामन्ता गामनदीतळाकखेत्तादीहि आगन्त्वा गामं पविसनमग्गानि ।
५२५-५२६. "निय्यन्तीति वासेट्ठ वदेसी"ति भगवा तिक्खत्तुं वचीभेदं कत्वा पटिनं कारापेसि । कस्मा ? तित्थिया हि पटिजानित्वा पच्छा निग्गव्हमाना अवजानन्ति । सो तथा कातुं न सक्खिस्सतीति ।
५२७-५२९. तेव तेविज्जाति ते तेविज्जा । वकारो आगमसन्धिमत्तं । अन्धवेणीति अन्धपवेणी, एकेन चक्खुमता गहितयट्ठिया कोटिं एको अन्धो गण्हति, तं अन्धं अञ्जो तं अञ्जोति एवं पण्णाससट्ठि अन्धा पटिपाटिया घटिता अन्धवेणीति वुच्चति । परम्परसंसत्ताति अञमझं लग्गा, यट्ठिगाहकेनपि चक्खुमता विरहिताति अत्थो । एको किर धुत्तो अन्धगणं दिस्वा “असुकस्मिं नाम गामे खज्जभोज्जं सुलभ''न्ति उस्साहेत्वा "तेन हि तत्थ नो सामि नेहि, इदं नाम ते देमा''ति वुत्ते, लजं गहेत्वा अन्तरामग्गे मग्गा ओक्कम्म महन्तं गच्छं अनुपरिगन्त्वा पुरिमस्स हत्थेन पच्छिमस्स कच्छं गण्हापेत्वा "किञ्चि कम्मं अत्थि, गच्छथ ताव तुम्हे''ति वत्वा पलायि, ते दिवसम्पि गन्त्वा मग्गं अविन्दमाना “कुहिं नो चक्खुमा, कुहिं मग्गो"ति परिदेवित्वा मग्गं अविन्दमाना तत्थेव मरिंसु । ते सन्धाय वुत्तं “परम्परसंसत्ता"ति । पुरिमोपीति पुरिमेसु दससु ब्राह्मणेसु एकोपि । मज्झिमोपीति मज्झिमेसु आचरियपाचरियेसु एकोपि । पच्छिमोपीति इदानि तेविज्जेसु ब्राह्मणेसु एकोपि । हस्सकञवाति हसितब्बमेव । नामकओवाति लामकंयेव । तदेतं अत्थाभावेन रित्तकं, रित्तकत्तायेव तुच्छकं। इदानि ब्रह्मलोको ताव तिठ्ठतु, यो तेविज्जेहि न दिट्ठपुब्बोव । येपि चन्दिमसूरिये तेविज्जा पस्सन्ति, तेसम्पि सहब्यताय मग्गं देसेतुं नप्पहोन्तीति दस्सनत्थं "तं किं मञसी"तिआदिमाह ।
५३०. तत्थ यतो चन्दिमसूरिया उग्गछन्तीति यस्मिं काले उग्गच्छन्ति । यत्थ च ओग्गच्छन्तीति यस्मिं काले अत्थमेन्ति, उग्गमनकाले च अत्थङ्गमनकाले च पस्सन्तीति अत्थो । आयाचन्तीति “उदेहि भवं चन्द, उदेहि भवं सूरिया"ति एवं आयाचन्ति । थोमयन्तीति “सोम्मो चन्दो, परिमण्डलो चन्दो, सप्पभो चन्दो''तिआदीनि वदन्ता पसंसन्ति । पञ्जलिकाति पग्गहितअञ्जलिका | नमस्समानाति “नमो नमो"ति वदमाना |
५३१-५३२. यं पस्सन्तीति एत्थ यन्ति निपातमत्तं । किं पन न किराति एत्थ इध
302
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org