________________
(१३.५२२ - ५२४)
आगच्छन्तीति अञ्जसायनो निय्यानिको निय्यातीति निय्यायन्तो निय्याति, गच्छन्तो गच्छतीति अत्थो ।
तक्करस्स ब्रह्मसहब्यतायाति यो तं मग्गं करोति पटिपज्जति, तस्स ब्रह्मना सद्धिं सहभावाय, एकट्ठाने पातुभावाय गच्छतीति अत्थो । य्वायन्ति यो अयं । अक्खातोति कथितो दीपितो । ब्राह्मणेन पोक्खरसातिनाति अत्तनो आचरियं अपदिसति । इति वासेट्ठी सकमेव आचरियवादं थोमेत्वा पग्गण्हित्वा विचरति । भारद्वाजोपि सकमेवाति । तेन तं "नेव खो असक्खि वासेट्टो "तिआदि ।
३०१
ततो वासेट्टो “उभिन्नम्पि अम्हाकं कथा अनिय्यानिकाव, इमस्मिञ्च लोके मग्गकुसलो नाम भोता गोतमेन सदिसो नत्थि, भवञ्च गोतमो अविदूरे वसति, सो नो तुलं गहेत्वा निसिन्नवाणिजो विय क छिन्दिस्सती 'ति चिन्तेत्वा तमत्थं भारद्वाजस्स आरोचेत्वा उभोपि गन्त्वा अत्तनो कथं भगवतो आरोचेसुं । तेन वुत्तं " अथ खो वासेट्टो... पे०... खायं अक्खातो ब्राह्मणेन तारुक्खेना" ति ।
५२२. एत्थ भो गोतमाति एतस्मिं मग्गामग्गे । विग्गहो विवादोतिआदीसु पुब्बुप्पत्तिको विग्गहो । अपरभागे विवादो । दुविधोपि एसो नानाआचरियानं वादतो नानावादो ।
५२३. अथ किस्मिं पन वोति त्वम्पि अयमेव मग्गोति अत्तनो आचरियवादमेव पग्गय्ह तिट्ठसि भारद्वाजोपि अत्तनो आचरियवादमेव एकस्सापि एकस्मिं संसयो नत्थि । एवं सति किस्मिं वो विग्गहोति पुच्छति ।
५२४. मग्गामग्गे, भो गोतमाति मग्गे भो गोतम अमग्गे च उजुमग्गे च अनुजुमग्गे चाति अत्थो । एस किर एकब्राह्मणस्सापि मग्गं " न मग्गी 'ति न वदति । यथा पन अत्तनो आचरियस्स मग्गो उजुमग्गो, न एवं अञ्ञेसं अनुजानाति, तस्मा तमेवत्थं दीपेन्तो “किञ्चापि भो गोतमा "तिआदिमाह ।
सब्बानि तानीति लिङ्गविपल्लासेन वदति, सब्बे तेति वृत्तं होति । बहूनीति अट्ठ वा
Jain Education International
301
For Private & Personal Use Only
www.jainelibrary.org