________________
(१३.५४२-५४६)
अचिरवतीनदीउपमाकथा
३०३
पन किं वत्तब्बं । यत्थ किर तेविज्जेहि ब्राह्मणेहि न ब्रह्मा सक्खिदिट्ठोति एवमत्थो दट्ठब्बो।
अचिरवतीनदीउपमाकथा ५४२. समतित्तिकाति समभरिता। काकपेय्याति यत्थ कत्थचि तीरे ठितेन काकेन सक्का पातुन्ति काकपेय्या। पारं तरितुकामोति नदिं अतिक्कमित्वा परतीरं गन्तुकामो । अव्हेय्याति पक्कोसेय्य । एहि पारापारन्ति अम्भो पार अपारं एहि, अथ मं सहसाव गहेत्वा गमिस्ससि, अस्थि मे अच्चायिककम्मन्ति अत्थो ।
५४४. ये धम्मा ब्राह्मणकारकाति एत्थ पञ्चसीलदसकुसलकम्मपथभेदा धम्मा ब्राह्मणकारकाति वेदितब्बा, तब्बिपरीता अब्राह्मणकारका । इन्दमव्हायामाति इन्दं अव्हायाम पक्कोसाम । एवं ब्राह्मणानं अव्हायनस्स निरत्थकतं दस्सेत्वा पुनपि भगवा अण्णवकुच्छियं सूरियो विय जलमानो पञ्चसतभिक्खुपरिवुतो अचिरवतिया तीरे निसिन्नो अपरम्प नदीउपमंयेव आहरन्तो “सेय्यथापी"तिआदिमाह ।
५४६. कामगुणाति कामयितब्बढेन कामा, बन्धनद्वेन गुणा । “अनुजानामि भिक्खवे, अहतानं वत्थानं दिगुणं सङ्घाटि"न्ति (महाव० ३४८) एत्थ हि पटलट्ठो गुणट्ठो । "अच्चेन्ति काला तरयन्ति रत्तियो, वयोगुणा अनुपुब्बं जहन्ती"ति एत्थ रासठ्ठो गुणट्ठो । "सतगुणा दक्खिणा पाटिकजितब्बा'"ति (म० नि० ३.३७९) एत्थ आनिसंसट्ठो गुणट्ठो । “अन्तं अन्तगुणं (खु० पा० ३.१) कयिरा मालागुणे बहू''ति (ध० प० ५३) च एत्थ बन्धनट्ठो गुणट्ठो। इधापि एसेव अधिप्पेतो। तेन वुत्तं "बन्धनद्वेन गुणा'ति । चक्खुवि य्याति चक्खुविज्ञाणेन पस्सितब्बा। एतेनुपायेन सोतविज्ञेय्यादीसुपि अत्थो वेदितब्बो । इट्ठाति परियिट्ठा वा होन्तु, मा वा, इट्ठारम्मणभूताति अत्थो । कन्ताति कामनीया । मनापाति मनवड्डनका । पियरूपाति पियजातिका । कामूपसज्हिताति आरम्मणं कत्वा उप्पज्जमानेन कामेन उपसहिता । रजनीयाति रञ्जनीया, रागुष्पत्तिकारणभूताति अत्थो ।
गधिताति गेधेन अभिभूता हुत्वा । मुच्छिताति मुच्छाकारप्पत्ताय अधिमत्तकाय तण्हाय अभिभूता । अज्झोपन्नाति अधिओपन्ना ओगाळ्हा “इदं सार"न्ति परिनिट्ठानप्पत्ता हुत्वा ।
303
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org