________________
(११.४९१-४९३-४९७)
भूतनिरोधेसकवत्थुवण्णना
२९३
3
जानन्ति, तेनेवमाहंसु । अथ खो सो भिक्खु “मम इमं पहं न कथेतुं न लब्भा, सीघं कथेथा"ति ता देवता अज्झोत्थरति, पुनप्पुनं पुच्छति, ता “अज्झोत्थरति नो अयं भिक्खु, हन्द नं हत्थतो मोचेस्सामा"ति चिन्तेत्वा "अस्थि खो भिक्खु चत्तारो महाराजानो"तिआदिमाहंसु । तत्थ अभिक्कन्ततराति अतिक्कम्म कन्ततरा। पणीततराति वण्णयसइस्सरियादीहि उत्तमतरा एतेन नयेन सब्बवारेसु अत्थो वेदितब्बो।
४९१-४९३. अयं पन विसेसो- सक्को किर देवराजा चिन्तेसि “अयं पञ्हो बुद्धविसयो, न सक्का अञ्जेन विस्सज्जितुं, अयञ्च भिक्खु अग्गिं पहाय खज्जोपनकं धमन्तो विय, भेरि पहाय उदरं वादेन्तो विय च, लोके अग्गपुग्गलं सम्मासम्बुद्धं पहाय देवता पुच्छन्तो विचरति, पेसेमि नं सत्थुसन्तिक''न्ति । ततो पुनदेव सो चिन्तेसि “सुदूरम्पि गन्त्वा सत्थु सन्तिकेव निक्कङ्खो भविस्सति । अत्थि चेव पुग्गलो नामेस, थोकं ताव आहिण्डन्तो किलमतु पच्छा जानिस्सती"ति । ततो तं "अहम्पि खो"तिआदिमाह । ब्रह्मयानियोपि देवयानियसदिसोव । देवयानियमग्गोति वा ब्रह्मयानियमग्गोति वा धम्मसेतूति वा एकचित्तक्खणिकअप्पनाति वा सन्निट्ठानिकचेतनाति वा महग्गतचित्तन्ति वा अभिजात्राणन्ति वा सब्बमेतं इद्धिविधाणस्सेव नामं ।
४९४. पुब्बनिमित्तन्ति आगमनपुब्बभागे निमित्तं सूरियस्स उदयतो अरुणुग्गं विय । तस्मा इदानेव ब्रह्मा आगमिस्सति, एवं मयं जानामाति दीपयिंसु । पातुरहोसीति पाकटो अहोसि । अथ खो सो ब्रह्मा तेन भिक्खुना पुट्ठो अत्तनो अविसयभावं अत्वा सचाहं "न जानामी"ति वक्खामि, इमे में परिभविस्सन्ति, अथ जानन्तो विय यं किञ्चि कथेस्सामि, अयं मे भिक्खु वेय्याकरणेन अनारद्धचित्तो वादं आरोपेस्सति । “अहमस्मि भिक्खु ब्रह्मा''तिआदीनि पन मे भणन्तस्स न कोचि वचनं सद्दहिस्सति । यंनूनाहं विक्खेपं कत्वा इमं भिक्खुं सत्थुसन्तिकंयेव पेसेय्यन्ति चिन्तेत्वा "अहमस्मि भिक्खु ब्रह्मा"तिआदिमाह।
४९५-४९६. एकमन्तं अपनेत्वाति कस्मा एवमकासि ? कुहकत्ता। बहिद्धा परियेट्ठिन्ति तेलस्थिको वालिकं निप्पीळियमानो विय याव ब्रह्मलोका बहिद्धा परियेसनं आपज्जति ।
४९७. सकुणन्ति काकं वा कुललं वा । न खो एसो, भिक्खु, पञ्हो एवं
293
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org