________________
२९२
दीघनिकाये सीलक्खन्धवग्गट्ठकथा
(११.४८७-४८८)
तत्थ इद्धिपाटिहारियेन अनुसासनीपाटिहारियं महामोग्गल्लानस्स आचिण्णं, आदेसनापाटिहारियेन अनुसासनीपाटिहारियं धम्मसेनापतिस्स | देवदत्ते संघं भिन्दित्वा पञ्च भिक्खुसतानि गहेत्वा गयासीसे बुद्धलीळाय तेसं धम्मं देसन्ते हि भगवता पेसितेसु द्वीसु अग्गसावकेसु धम्मसेनापति तेसं चित्ताचारं अत्वा धम्मं देसेसि, थेरस्स धम्मदेसनं सुत्वा पञ्चसता भिक्खू सोतापत्तिफले पतिहिंसु । अथ नेसं महामोग्गल्लानो विकुब्बनं दस्सेत्वा दस्सेत्वा धम्मं देसेसि, तं सुत्वा सब्बे अरहत्तफले पतिहिंसु । अथ द्वेपि महानागा पञ्च भिक्खुसतानि गहेत्वा वेहासं अब्भुग्गन्त्वा वेळुवनमेवागमिंसु । अनुसासनीपाटिहारियं पन बुद्धानं सततं धम्मदेसना, तेसु इद्धिपाटिहारियआदेसनापाटिहारियानि सउपारम्भानि सदोसानि, अद्धानं न तिट्ठन्ति, अद्धानं अतिठ्ठनतो न निय्यन्ति । अनुसासनीपाटिहारियं अनुपारम्भं निद्दोसं, अद्धानं तिट्ठति, अद्धानं तिठ्ठनतो निय्याति । तस्मा भगवा इद्धिपाटिहारियञ्च आदेसनापाटिहारियञ्च गरहति, अनुसासनीपाटिहारियंयेव पसंसति ।
भूतनिरोधेसकवत्थुवण्णना
४८७. भूतपुब्बन्ति इदं कस्मा भगवता आरद्धं । इद्धिपाटिहारियआदेसनापाटिहारियानं अनिय्यानिकभावदस्सनत्थं, अनुसासनीपाटिहारियस्सेव निय्यानिकभावदस्सनत्थं । अपि च सब्बबुद्धानं महाभूतपरियेसको नामेको भिक्खु होतियेव । यो महाभूते परियेसन्तो याव ब्रह्मलोका विचरित्वा विस्सज्जेतारं अलभित्वा आगम्म बुद्धमेव पुच्छित्वा निक्कङ्खो होति । तस्मा बुद्धानं महन्तभावप्पकासनत्थं, इदञ्च कारणं पटिच्छन्नं, अथ नं विवटं कत्वा देसेन्तोपि भगवा “भूतपुब्ब"न्तिआदिमाह ।
तत्थ कत्थ नु खोति किस्मिं ठाने किं आगम्म किं पत्तस्स ते अनवसेसा अप्पवत्तिवसेन निरुज्झन्ति । महाभूतकथा पनेसा सब्बाकारेन विसुद्धिमग्गे वुत्ता, तस्मा सा ततोव गहेतब्बा ।
___४८८. देवयानियो मग्गोति पाटियेक्को देवलोकगमनमग्गो नाम नत्थि, इद्धिविधाणस्सेव पनेतं अधिवचनं । तेन हेस याव ब्रह्मलोकापि कायेन वसं वत्तेन्तो देवलोकं याति । तस्मा "तं देवयानियो मग्गो''ति वुत्तं । येन चातुमहाराजिकाति समीपे ठितम्पि भगवन्तं अपुच्छित्वा धम्मताय चोदितो देवता महानुभावाति मञमानो उपसङ्कमि । मयम्पि खो, भिक्खु, न जानामाति बुद्धविसये पज्हं पुच्छिता देवता न
292
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org