________________
(११.४८३-४८४-४८६)
इद्धिपाटिहारियवण्णना
इद्धिपाटिहारियवण्णना
४८३-४८४. अथ भगवा अयं उपासको मयि पटिबाहन्तेपि पुनप्पुनं याचतियेव । "हन्दस्स पाटिहारियकरणे आदीनवं दस्सेमी "ति चिन्तेत्वा "तीणि खो" तिआदिमाह । तत्थ अमाहं भिक्खुन्ति अमुं अहं भिक्खुं । गन्धारीति गन्धारेन नाम इसिना कता, गन्धाररट्ठे वा उप्पन्ना विज्जा । तत्थ किर बहू इसयो वसिंसु, तेसु एकेन कता विज्जाति अधिप्पायो । अट्टीयामीति अट्टो पीळितो विय होमि । हरायामीति लज्जामि । जिगुच्छामीति गूथं दिवा विय जिगुच्छं उप्पादेमि ।
आदेसनापाटिहारियवण्णना
४८५. परसत्तानन्ति असं सत्तानं । दुतियं तस्सेव वेवचनं । आदिसतीति कथेति । चेतसिकन्ति सोमनस्सदोमनस्सं अधिप्पेतं । एवम्पि ते मनोति एवं तव मनो सोमनस्सितो वा दोमनस्सितो वा कामवितक्कादिसम्पयुत्तो वा । दुतियं तस्सेव वेवचनं । इतिपि ते चित्तन्ति इति तव चित्तं इदञ्चिदञ्च अत्थं चिन्तयमानं पवत्ततीति अत्थो । मणिका नाम विज्जाति चिन्तामणीति एवं लद्धनामा लोके एका विज्जा अत्थि । ताय परेसं चित्तं जानातीति दीपेति ।
Jain Education International
२९१
अनुसासनीपाटिहारियवण्णना
४८६. एवं वितक्केथाति नेक्खम्मवितक्कादयो एवं पवत्तेन्ता वितक्केथ । मा एवं वितक्कयित्थाति एवं कामवितक्कादयो पवत्तेन्ता मा वितक्कयित्थ । एवं मनसि करोथाति एवं अनिच्चसञ्ञमेव, दुक्खसञ्ञादीसु वा अञ्ञतरं मनसि करोथ । मा एवन्ति “निच्च’’न्तिआदिना नयेन मा मनसि करित्थ । इदन्ति इदं पञ्चकामगुणिकरागं पजहथ । इदं उपसम्पज्जाति इदं चतुमग्गफलप्पभेदं लोकुत्तरधम्ममेव उपसम्पज्ज पापुणित्वा निप्फादेत्वा विहरथ । इति भगवा इद्धिविधं इद्धिपाटिहारियन्ति दस्सेति, परस्स चित्तं ञत्वा कथनं आदेसनापाटिहारियन्ति । सावकानञ्च बुद्धानञ्च सततं धम्मदेसना अनुसासनीपाटिहारियन्ति ।
291
For Private & Personal Use Only
www.jainelibrary.org