________________
११. केवट्टसुत्तवण्णना
केवट्टगहपतिपुत्तवत्थुवण्णना ४८१. एवं मे सुतं...पे०... नाळन्दायन्ति केवट्टसुत्तं । तत्रायं अपुब्बपदवण्णना । पावारिकम्बवनेति पावारिकस्स अम्बवने । केवट्टोति इदं तस्स गहपतिपुत्तस्स नामं । सो किर चत्तालीसकोटिधनो गहपतिमहासालो अतिविय सद्धो पसन्नो अहोसि । सो सद्धाधिकत्तायेव “सचे एको भिक्खु अड्डमासन्तरेन वा मासन्तरेन वा संवच्छरेन वा आकासे उप्पतित्वा विविधानि पाटिहारियानि दस्सेय्य, सब्बो जनो अतिविय पसीदेय्य | यंनूनाहं भगवन्तं याचित्वा पाटिहारियकरणत्थाय एकं भिक्खुं अनुजानापेय्य"न्ति चिन्तेत्वा भगवन्तं उपसङ्कमित्वा एवमाह ।
तत्थ इद्धाति समिद्धा फीताति नानाभण्डउस्सन्नताय वुद्धिप्पत्ता । आकिण्णमनुस्साति अंसकूटेन अंसकूटं पहरित्वा विय विचरन्तेहि मनुस्सेहि आकिण्णा। समादिसतूति आणापेतु ठानन्तरे ठपेतु । उत्तरिमनुस्सधम्माति उत्तरिमनुस्सानं धम्मतो, दसकुसलसङ्घाततो वा मनुस्सधम्मतो उत्तरि । भिय्योसोमत्तायाति पकतियापि पज्जलितपदीपो तेलस्नेहं लभित्वा विय अतिरेकप्पमाणेन अभिप्पसीदिस्सति । न खो अहन्ति भगवा राजगहसेट्ठिवत्थुस्मिं सिक्खापदं पञपेसि, तस्मा “न खो अह"न्तिआदिमाह।
४८२. न धंसेमीति न गुणविनासनेन धंसेमि, सीलभेदं पापेत्वा अनुपुब्बेन उच्चट्ठानतो ओतारेन्तो नीचट्ठाने न ठपेमि, अथ खो अहं बुद्धसासनस्स वुद्धिं पच्चासीसन्तो कथेमीति दस्सेति । ततियम्पि खोति यावततियं बुद्धानं कथं पटिबाहित्वा कथेतुं विसहन्तो नाम नत्थि। अयं पन भगवता सद्धिं विस्सासिको विस्सासं वड्वेत्वा वल्लभो हुत्वा अत्थकामोस्मीति तिक्खत्तुं कथेसि ।
290
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org