________________
(१०.४५४-४७१-४८०)
समाधिक्खन्धवण्णना
२८९
समाधिक्खन्धवण्णना
४५४. कथञ्च, माणव, भिक्खु इन्द्रियेसु गुत्तद्वारो होतीति इदमायस्मा आनन्दो "कतमो पन सो, भो आनन्द, अरियो समाधिक्खन्धोति एवं समाधिक्खन्धं पुट्ठोपि ये ते “सीलसम्पन्नो इन्द्रियेसु गुत्तद्वारो सतिसम्पजओन समन्नागतो सन्तुट्ठो''ति एवं सीलानन्तरं इन्द्रियसंवरादयो सीलसमाधीनं अन्तरे उभिन्नम्पि उपकारकधम्मा उद्दिठ्ठा, ते निद्दिसित्वा समाधिक्खन्धं दस्सेतुकामो आरभि । एत्थ च रूपज्झानानेव आगतानि, न अरूपज्झानानि, आनेत्वा पन दीपेतब्बानि | चतुत्थज्झानेन हि असङ्गहिता अरूपसमापत्ति नाम नत्थियेव ।
४७१-४८०. अस्थि चेवेत्थ उत्तरिकरणीयन्ति एत्थ भगवतो सासने न चित्तेकग्गतामत्तकेनेव परियोसानप्पत्ति नाम अत्थि, इतोपि उत्तरि पन अझं कत्तब्बं अत्थि येवाति दस्सेति । नत्थि चेवेत्थ उत्तरिकरणीयन्ति एत्थ भगवतो सासने इतो उत्तरि कातब्बं नाम नत्थियेव, अरहत्तपरियोसानहि भगवतो सासनन्ति दस्सेति । सेसं सब्बत्थ उत्तानत्थमेवाति ।
इति सुमङ्गलविलासिनिया दीघनिकायट्ठकथायं
सुभसुत्तवण्णना निहिता।
289
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org