________________
२८८
( १०.४४८ - ४५०-४५३)
४४८. चेतन भिक्खुनाति चेतिरट्ठे जातत्ता चेतकोति एवं लद्धनामेन । सम्मोदनीयं कथं सारणीयन्ति भो, आनन्द, दसबलस्स को नाम आबाधो अहोसि, किं भगवा परिभुज । अपि च सत्थु परिनिब्बानेन तुम्हाकं सोको उदपादि, सत्था नाम न केवलं तुम्हाकंयेव परिनिब्बुतो, सदेवकस्स लोकस्स महाजानि को दानि अञ्ञो मरणा मुच्चिस्सति, यत्र सो सदेवकस्स लोकस्स अग्गपुग्गलो परिनिब्बुतो, इदानि कं अञ दिस्वा मच्चुराजा लज्जिस्सतीति एवमादिना नयेन मरणपटिसंयुत्तं सम्मोदनीयं कथं सारणीयं वीतिसारेत्वा थेरस्स हिय्यो पीतभेसज्जानुरूपं आहारं दत्वा भत्तकिच्चावसाने एकमन्तं निसीदि ।
दीघनिकये सीलक्खन्धवग्गट्ठकथा
उपट्ठाको सन्तिकावचरोति उपट्ठाको हुत्वा सन्तिकावचरो, न रन्धगवेसी । न वीमंसनाधिप्पायो | समीपचारीति इदं पुरिमपदस्सेव वेवचनं । येसं सो भवं गोतमोति कमा पुच्छति ? तस्स किर एवं अहोसि “येसु धम्मेसु भवं गोतमो इमं लोकं पतिट्ठपेसि, तस्स अच्चयेन नट्ठा नु खो, धरन्ति नु खो, सचे धरन्ति, आनन्दो जानिस्सति, हन्द नं पुच्छामी" ति, तस्मा पुच्छि ।
४४९. अथस्स थेरो तीणि पिटकानि तीहि खन्धेहि सङ्ग्रहेत्वा दस्सेन्तो “तिण्णं खो"तिआदिमाह । माणवो सङ्क्षित्तेन कथितं असल्लक्खेन्तो - " वित्थारतो पुच्छिस्सामी 'ति चिन्तेत्वा " कतमेसं तिण्ण" न्तिआदिमाह ।
Jain Education International
लक्खन्धवण्णना
४५०-४५३. ततो थेरेन " अरियस्स सीलक्खन्धस्सा' 'ति तेसु दस्सितेसु पुन “ कतमो पन सो, भो आनन्द, अरियो सीलक्खन्धो "ति एकेकं पुच्छि । थेरोपिस्स बुद्धप्पादं दस्सेत्वा तन्तिधम्मं देसेन्तो अनुक्कमेन भगवता वृत्तनयेनेव सब्बं विस्सज्जेसि । तत्थ अस्थि वेत्थ उत्तरकरणीयन्ति एत्थ भगवतो सासने न सीलमेव सारो, केवलञ्तं पतिट्ठामत्तमेव होति । इतो उत्तरि पन अञ्ञम्पि कत्तब्बं अस्थि येवाति दस्सेसि । इतो बहिद्धाति बुद्धसासनतो बहद्धा |
288
For Private & Personal Use Only
www.jainelibrary.org