________________
२९४
दीघनिकाये सीलक्खन्धवग्गट्ठकथा
(११.४९८-४९९)
पुच्छितब्बोति इदं भगवा यस्मा पदेसेनेस पञ्हो पुच्छितब्बो, अयञ्च खो भिक्खु अनुपादिन्नकेपि गहेत्वा निप्पदेसतो पुच्छति, तस्मा पटिसेधेति । आचिण्णं किरेतं बुद्धानं, पुच्छामूळहस्स जनस्स पुच्छाय दोसं दस्सेत्वा पुच्छं सिक्खापेत्वा पुच्छाविस्सज्जनं । कस्मा ? पुच्छितुं अजानित्वा परिपुच्छन्तो दुविज्ञापयो होति | पऽहं सिक्खापेन्तो पन “कत्थ आपो चा"तिआदिमाह ।
४९८. तत्थ न गाधतीति न पतिठ्ठाति, इमे चत्तारो महाभूता किं आगम्म अप्पतिट्ठा भवन्तीति अत्थो । उपादिन्येव सन्धाय पुच्छति । दीपञ्च रस्सञ्चाति सण्ठानवसेन उपादारूपं वुत्तं । अणुं थूलन्ति खुद्दकं वा महन्तं वा, इमिनापि उपादारूपे वण्णमत्तमेव कथितं । सुभासुभन्ति सुभञ्च असुभञ्च उपादारूपमेव कथितं । किं पन उपादारूपं सुभन्ति असुभन्ति अत्थि ? नत्थि । इट्ठानिट्ठारम्मणं पनेव कथितं । नामञ्च रूपञ्चाति नामञ्च दीघादिभेदं रूपञ्च । उपरुज्झतीति निरुज्झति, किं आगम्म असेसमेतं नप्पवत्ततीति ।
एवं पुच्छितब्बं सियाति पुच्छं दस्सेत्वा इदानि विस्सज्जनं दस्सेन्तो तत्र वेय्याकरणं भवतीति वत्वा - "विज्ञाण"न्तिआदिमाह ।
४९९. तत्थ विज्ञातब्बन्ति विज्ञाणं निब्बानस्सेतं नामं, तदेतं निदस्सनाभावतो अनिदस्सनं। उप्पादन्तो वा वयन्तो वा ठितस्स अचथत्तन्तो वा एतस्स नत्थीति अनन्तं । पभन्ति पनेतं किर तित्थस्स नामं, तहि पपन्ति एत्थाति पपं, पकारस्स पन भकारो कतो। सब्बतो पभमस्साति सब्बतोपभं। निब्बानस्स किर यथा महासमुद्दस्स यतो यतो ओतरितुकामा होन्ति, तं तदेव तित्थं, अतित्थं नाम नत्थि । एवमेव अट्ठतिसाय कम्मट्ठानेसु येन येन मुखेन निब्बानं ओतरितुकामा होन्ति, तं तदेव तित्थं, निब्बानस्स अतित्थं नाम नत्थि । तेन वुत्तं “सब्बतोपभ"न्ति । एत्थ आपो चाति एत्थ निब्बाने इदं निब्बानं आगम्म सब्बमेतं आपोतिआदिना नयेन वुत्तं उपादिन्नक धम्मजातं निरुज्झति, अप्पवत्तं होतीति ।
इदानिस्स निरुज्झनूपायं दस्सेन्तो "विज्ञाणस्स निरोधेन एत्थेतं उपरुज्झती"ति आह । तत्थ विज्ञाणन्ति चरिमकविज्ञाणम्पि अभिसङ्खारविञआणम्पि, चरिमकविज्ञाणस्सापि हि निरोधेन एत्थेतं उपरुज्झति । विज्झातदीपसिखा विय अपण्णत्तिकभावं याति । अभिसङ्खारविज्ञाणस्सापि अनुप्पादनिरोधेन अनुप्पादवसेन उपरुज्झति । यथाह “सोतापत्तिमग्गजाणेन अभिसङ्खारविणस्स निरोधेन ठपेत्वा सत्तभवे अनमतग्गे संसारे
294
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org