________________
(९.४२१-४२२)
चित्तहत्थिसारिपुत्तपोट्टपादवत्थुवण्णना
२८१
वट्टसम्बुज्झनत्थाय न संवत्तति । न निब्बानायाति अमतमहानिब्बानस्स पच्चक्खकिरियाय न संवत्तति ।
इदं दुक्खन्तिआदीसु तण्हं ठपेत्वा तेभूमका पञ्चक्खन्धा दुक्खन्ति, तस्सेव दुक्खस्स पभावनतो सप्पच्चया तण्हा दुक्खसमुदयोति । उभिन्नं अप्पवत्ति दुक्खनिरोधोति, अरियो अट्ठङ्गिको मग्गो दुक्खनिरोधगामिनी पटिपदाति मया ब्याकतन्ति अत्थो । एवञ्च पन वत्वा भगवा “इमस्स परिब्बाजकस्स मग्गपातुभावो वा फलसच्छिकिरिया वा नत्थि, मय्हञ्च भिक्खाचारवेला"ति चिन्तेत्वा तुण्ही अहोसि । परिब्बाजकोपि तं आकारं अत्वा भगवतो गमनकालं आरोचेन्तो विय "एवमेत"न्तिआदिमाह ।
४२१. वाचासन्नितोदकेनाति वचनपतोदेन । सञ्झब्भरिमकंसूति सञ्झब्भरितं निरन्तरं फुटुं अकंसु, उपरि विज्झिंसूति वुत्तं होति । भूतन्ति सभावतो विज्जमानं । तच्छं, तथन्ति तस्सेव वेवचनं । धम्मद्विततन्ति नवलोकुत्तरधम्मेसु ठितसभावं । धम्मनियामतन्ति लोकुत्तरधम्मनियामतं । बुद्धानञ्हि चतुसच्चविनिमुत्ता कथा नाम नत्थि । तस्मा सा एदिसा होति।
चित्तहत्थिसारिपुत्तपोट्टपादवत्थुवण्णना ४२२. चित्तो च हत्थिसारिपुत्तोति सो किर सावत्थियं हत्थिआचरियस्स पुत्तो भगवतो सन्तिके पब्बजित्वा तीणि पिटकानि उग्गहेत्वा सुखुमेसु अत्यन्तरेसु कुसलो अहोसि, पुब्बे कतपापकम्मवसेन पन सत्तवारे विब्भमित्वा गिहि जातो। कस्सपसम्मासम्बुद्धस्स किर सासने द्वे सहायका अहेसुं, अञ्जमधे समग्गा एकतोव सज्झायन्ति । तेसु एको अनभिरतो गिहिभावे चित्तं उप्पादेत्वा इतरस्स आरोचेसि । सो गिहिभावे आदीनवं पब्बज्जाय आनिसंसं दस्सेत्वा तं ओवदि । सो तं सुत्वा अभिरमित्वा पुनेकदिवसं तादिसे चित्ते उप्पन्ने तं एतदवोच "मय्हं आवुसो एवरूपं चित्तं उप्पज्जति - ‘इमाहं पत्तचीवरं तुम्हं दस्सामी'ति"। सो पत्तचीवरलोभेन तस्स गिहिभावे आनिसंसं दस्सेत्वा पब्बज्जाय आदीनवं कथेसि । अथस्स तं सुत्वाव गिहिभावतो चित्तं विरज्जित्वा पब्बज्जायमेव अभिरमि । एवमेस तदा सीलवन्तस्स भिक्खुनो गिहिभावे आनिसंसकथाय कथितत्ता इदानि छ वारे विब्भमित्वा सत्तमे वारे पब्बजितो। महामोग्गल्लानस्स, महाकोटिकत्थेरस्स च अभिधम्मकथं कथेन्तानं अन्तरन्तरा कथं ओपातेति । अथ नं महाकोट्ठिकत्थेरो अपसादेति ।
281
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org