________________
२८०
दीघनिकाये सीलक्खन्धवग्गट्ठकथा
(९.४१८-४२०-४१८-४२०)
ते''तिआदिमाह । तत्थ एवं सन्तन्ति एवं सन्ते । भुम्मत्थे हि एतं उपयोगवचनं । एवं सन्तं अत्तानं पच्चागच्छतो तवाति अयं वा एत्थ अत्थो । चतुन्नं खन्धानं एकुप्पादेकनिरोधत्ता किञ्चापि या सञ्जा उप्पज्जति, साव निरुज्झति । अपरापरं उपादाय पन “अञा च सञआ उप्पज्जन्ति, अञा च सा निरुज्झन्ती''ति वुत्तं ।
४१८-४२०. इदानि अझं लद्धिं दस्सेन्तो- “मनोमयं खो अहं, भन्ते''तिआदि वत्वा तत्रापि दोसे दिन्ने यथा नाम उम्मत्तको यावस्स सञ्जा नप्पतिठ्ठाति, ताव अनं गहेत्वा अनं विस्सज्जेति, सञ्जापतिट्ठानकाले पन वत्तब्बमेव वदति, एवमेव अचं गहेत्वा अनं विस्सज्जेत्वा इदानि अत्तनो लद्धिंयेव वदन्तो “अरूपी खो''तिआदिमाह । तत्रापि यस्मा सो सजाय उप्पादनिरोधं इच्छति, अत्तानं पन सस्सतं मञ्जति । तस्मा तथेवस्स दोसं दस्सेन्तो भगवा “एवं सन्तम्पी"तिआदिमाह । ततो परिब्बाजको मिच्छादस्सनेन अभिभूतत्ता भगवता वुच्चमानम्पि तं नानत्तं अजानन्तो “सक्का पनेतं, भन्ते, मया''तिआदिमाह। अथस्स भगवा यस्मा सो सजाय उप्पादनिरोधं पस्सन्तोपि सञ्जामयं अत्तानं निच्चमेव मञति । तस्मा "दुजानं खो"तिआदिमाह ।
तत्थायं स पत्थो- तव अञा दिट्ठि, अञ्जा खन्ति, अञा रुचि, अजथायेव ते दस्सनं पवत्तं, अञ्जदेव च ते खमति चेव रुच्चति च, अञत्र च ते आयोगो, अञिस्सायेव पटिपत्तिया युत्तपयुत्तता, अञ्जत्थ च ते आचरियकं, अञ्जस्मिं तित्थायतने आचरियभावो। तेन तया एवं अञ्जदिट्टिकेन अञखन्तिकेन अझरुचिकेन अञत्रायोगेन अञत्राचरियकेन दुज्जानं एतन्ति । अथ परिब्बाजको - “सा वा पुरिसस्स अत्ता होतु, अञा वा सञा, तं सस्सतादि भावमस्स पुच्छिस्स"न्ति पुन "किं पन भन्ते"तिआदिमाह ।
तत्थ लोकोति अत्तानं सन्धाय वदति । न हेतं पोट्ठपाद अत्थसहितन्ति पोट्ठपाद एतं दिट्ठिगतं न इधलोकपरलोकअत्थनिस्सितं, न अत्तत्थपरत्थनिस्सितं । न धम्मसंहितन्ति न नवलोकुत्तरधम्मनिस्सितं । नादिब्रह्मचरियकन्ति सिक्खत्तयसङ्घातस्स सासनब्रह्मचरियकस्स न आदिमत्तं, अधिसीलसिक्खामत्तम्पि न होति । न निब्बिदायाति संसारवट्टे निब्बिन्दनत्थाय न संवत्तति। न विरागायाति वट्टविरागत्थाय न संवत्तति । न निरोधायाति वट्टस्स निरोधकरणत्थाय न संवत्तति । न उपसमायाति वट्टस्स वूपसमनत्थाय न संवत्तति । न अभिआयाति वट्टाभिजाननाय पच्चक्खकिरियाय न संवत्तति। न सम्बोधायाति
280
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org