________________
(९.४१६-४१७)
सञआअत्तकथावण्णना
२७९
वारे, तयो वारे, वारसतं, वारसहस्सं, वारसतसहस्सं वा पुरिमसञ्जानिरोधं फुसति, सतसहस्सं सञ्जग्गानि । एस नयो सेसज्झानसमापत्तीसुपि । इति एकवारं समापज्जनवसेन वा सब्बम्पि सञ्जाननलक्खणेन सङ्गहेत्वा वा एकं सजग्गं होति, अपरापरं समापज्जनवसेन बहूनि ।
४१६. सज्ञा नु खो, भन्तेति भन्ते निरोधसमापज्जनकस्स भिक्खुनो “सञा नु खो पठमं उप्पज्जती'ति पुच्छति । तस्स भगवा “सञा खो, पोट्टपादा"ति ब्याकासि । तत्थ सञ्जाति झानसञ्जा। आणन्ति विपस्सनाञआणं । अपरो नयो, साति विपस्सना सञा । आणन्ति मग्गजाणं । अपरो नयो, सञ्जाति मग्गसञा । आणन्ति फलञाणं । तिपिटकमहासिवत्थेरो पनाह --
किं इमे भिक्खू भणन्ति, पोट्ठपादो हेट्ठा भगवन्तं निरोधं पुच्छि । इदानि निरोधा वुट्ठानं पुच्छन्तो "भगवा निरोधा वुट्टहन्तस्स किं पठमं अरहत्तफलसञ्जा उप्पज्जति, उदाहु पच्चवेक्खणजाण"न्ति वदति । अथस्स भगवा यस्मा फलसा पठमं उप्पज्जति, पच्छा पच्चवेक्खणजाणं। तस्मा “सा खो पोट्टपादा"ति आह । तत्थ सञ्जष्पादाति अरहत्तफलसजाय उप्पादा, पच्छा "इदं अरहत्तफल'"न्ति एवं पच्चवेक्खणाणुप्पादो होति। इदप्पच्चया किर मेति फलसमाधिसञ्जापच्चया किर महं पच्चवेक्खणजाणं उप्पन्नन्ति ।
सञआअत्तकथावण्णना
४१७. इदानि परिब्बाजको यथा नाम गामसूकरो गन्धोदकेन न्हापेत्वा गन्धेहि अनुलिम्पित्वा मालादामं पिळन्धित्वा सिरिसयने आरोपितोपि सुखं न विन्दति, वेगेन गूथट्ठानमेव गन्त्वा सुखं विन्दति । एवमेव भगवता सण्हसुखुमतिलक्खणब्भाहताय देसनाय न्हापितविलित्तमण्डितोपि निरोधकथासिरिसयनं आरोपितोपि तत्थ सुखं न विन्दन्तो गूथट्टानसदिसं अत्तनो लद्धिं गहेत्वा तमेव पुच्छन्तो “सञा नु खो, भन्ते, पुरिसस्स अत्ता''तिआदिमाह। अथस्सानुमतिं गहेत्वा ब्याकातुकामो भगवा – “कं पन त्व"न्तिआदिमाह । ततो सो “अरूपी अत्ता"ति एवं लद्धिको समानोपि “भगवा देसनाय सुकुसलो, सो मे आदितोव लद्धिं मा विद्धंसेतू'ति चिन्तेत्वा अत्तनो लद्धिं परिहरन्तो "ओळारिकं खो"तिआदिमाह । अथस्स भगवा तत्थ दोसं दस्सेन्तो “ओळारिको च हि
279
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org