________________
२७८
दीघनिकाये सीलक्खन्धवग्गट्ठकथा
(९.४१५-४१५)
अमनसिकरित्वाव उपरिनिरोधसमापत्तत्थाय मनसिकारो, एवमेस चेतेन्तोव न चेतेति, अभिसङ्घरोन्तोव नाभिसङ्घरोति । ता चेव साति ता झानसभा निरुज्झन्ति । अज्ञा चाति अञा च ओळारिका भवङ्गसञा नुप्पज्जन्ति । सो निरोधं फुसतीति सो एवं पटिपन्नो भिक्खु सञ्जावेदयितनिरोधं फुसति विन्दति पटिलभति ।
__ अनुपुब्बाभिसञआनिरोधसम्पजानसमापत्तिन्ति एत्थ अभीति उपसग्गमत्तं, सम्पजानपदं निरोधपदेन अन्तरिकं कत्वा वुत्तं । अनुपटिपाटिया सम्पजानसञ्जानिरोधसमापत्तीति अयं पनेत्थत्थो। तत्रापि सम्पजानसजानिरोधसमापत्तीति सम्पजानन्तस्स अन्ते सजा निरोधसमापत्ति सम्पजानन्तस्स वा पण्डितस्स भिक्खुनो सञ्जानिरोधसमापत्तीति अयं विसेसत्थो ।
इदानि इध ठत्वा निरोधसमापत्तिकथा कथेतब्बा । सा पनेसा सब्बाकारेन विसुद्धिमग्गे पञाभावनानिसंसाधिकारे कथिता, तस्मा तत्थ कथिततोव गहेतब्बा ।
एवं भगवा पोट्टपादस्स परिब्बाजकस्स निरोधकथं कथेत्वा- अथ नं तादिसाय कथाय अञ्जत्थ अभावं पटिजानापेतुं "तं किं मञसी"तिआदिमाह। परिब्बाजकोपि “भगवा अज्ज तुम्हाकं कथं ठपेत्वा न मया एवरूपा कथा सुतपुब्बा''ति पटिजानन्तो, “नो हेतं भन्ते''ति वत्वा पुन सक्कच्चं भगवतो कथाय उग्गहितभावं दस्सेन्तो “एवं खो अहं भन्ते''तिआदिमाह । अथस्स भगवा "सुउग्गहितं तया"ति अनुजानन्तो “एवं पोट्टपादा"ति आह ।
४१५. अथ परिब्बाजको “भगवता 'आकिञ्चायतनं सञ्जग्गन्ति वुत्तं । एतदेव नु खो सञ्जग्गं, उदाहु अवसेससमापत्तीसुपि सञ्जग्गं अत्थी'"ति चिन्तेत्वा तमत्थं पुच्छन्तो “एक व नु खो"तिआदिमाह । भगवापिस्स विस्सज्जेसि । तत्थ पुथूपीति बहूनिपि । यथा यथा खो, पोट्टपाद, निरोधं फुसतीति पथवीकसिणादीसु येन येन कसिणेन, पठमज्झानादीनं वा येन येन झानेन । इदं वुत्तं होति - सचे हि पथवीकसिणेन करणभूतेन पथवीकसिणसमापत्तिं एकवारं समापज्जन्तो पुरिमसानिरोधं फुसति एकं सञग्गं, अथ द्वे वारे, तयो वारे, वारसतं, वारसहस्सं, वारसतसहस्सं वा समापज्जन्तो पुरिमसञ्जानिरोधं फुसति, सतसहस्सं, सञग्गानि । एस नयो सेसकसिणेसु । झानेसुपि सचे पठमज्झानेन करणभूतेन एकवारं पुरिमसानिरोधं फुसति एकं सञग्गं । अथ द्वे
278
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org