________________
(९.४१४-४१४)
अहेतुकस प्पादनिरोधकथावण्णना
२७७
सारिपुत्तसदिसानम्पि नत्थि, कलापतो सम्मसनंयेव पन सावकानं होति, इदञ्च “सञ्जा सञ्जा''ति, एवं अङ्गतो सम्मसनं उद्धटं | तस्मा आकिञ्चज्ञायतनपरमंयेव सञ्चं दस्सेत्वा पुन तदेव सञ्जग्गन्ति दस्सेतुं “यतो खो पोट्ठपाद...पे०... सञग्गं फुसती"ति आह ।
४१४. तत्थ यतो खो पोट्ठपाद भिक्खूति यो नाम पोट्ठपाद भिक्खु । इध सकसञ्जी होतीति इध सासने सकसञ्जी होति, अयमेव वा पाठो, अत्तनो पठमज्झानसाय सञवा होतीति अत्थो । सो ततो अमुत्र ततो अमुत्राति सो भिक्खु ततो पठमज्झानतो अमुत्र दुतियज्झाने, ततोपि अमुत्र ततियज्झानेति एवं ताय ताय झानसाय सकसञ्जी सकसञ्जी हुत्वा अनुपुब्बेन सञग्गं फुसति । सञ्जग्गन्ति आकिञ्चचायतनं वुच्चति । कस्मा? लोकियानं किच्चकारकसमापत्तीनं अग्गत्ता। आकिञ्चायतनसमापत्तियहि ठत्वा नेवसञानासञ्जायतनम्पि निरोधम्पि समापज्जन्ति । इति सा लोकियानं किच्चकारकसमापत्तीनं अग्गत्ता सञग्गन्ति वुच्चति, तं फुसति पापुणातीति अत्थो ।
__ इदानि अभिसञ्जानिरोधं दस्सेतुं "तस्स सञ्जग्गे ठितस्सा"तिआदिमाह । तत्थ चेतेय्यं, अभिसङ्घरेय्यन्ति पदद्वये च झानं समापज्जन्तो चेतेति नाम, पुनप्पुनं कप्पेतीति अत्थो । उपरिसमापत्तिअत्थाय निकन्तिं कुरुमानो अभिसङ्घरोति नाम । इमा च मे सञ्जा निरुज्झेय्युन्ति इमा आकिञ्चञआयतनसचा निरुज्झेय्युं । अञा च ओळारिकाति अञ्जा च ओळारिका भवङ्गसञ्जा उप्पज्जेय्युं । सो न चेव चेतेति न अभिसङ्घरोतीति एत्थ कामं चेस चेतेन्तोव न चेतेति, अभिसङ्घरोन्तोव नाभिसङ्घरोति । इमस्स भिक्खुनो आकिञ्चायतनतो वुट्ठाय नेवसञ्जानासायतनं समापज्जित्वा “एकं द्वे चित्तवारे ठस्सामी"ति आभोगसमन्नाहारो नत्थि । उपरिनिरोधसमापत्तत्थाय एव पन आभोगसमन्नाहारो अत्थि, स्वायमत्थो पुत्तघराचिक्खणेन दीपेतब्बो ।
पितुघरमज्झेन किर गन्त्वा पच्छाभागे पुत्तस्स घरं होति, ततो पणीतं भोजनं आदाय आसनसालं आगतं दहरं थेरो- “मनापो पिण्डपातो कुतो आभतो''ति पुच्छि । सो "असकस्स घरतो"ति लघरमेव आचिक्खि । येन पनस्स पितघरमज्झेन गतोपि आगतोपि तत्थ आभोगोपि नस्थि । तत्थ आसनसाला विय आकिञ्चायतनसमापत्ति दट्ठब्बा, पितुगेहं विय नेवसञानासचायतनसमापत्ति, पुत्तगेहं विय निरोधसमापत्ति, आसनसालाय ठत्वा पितुघरं अमनसिकरित्वा पुत्तघराचिक्खणं विय आकिञ्चायतनतो वुट्ठाय नेवसञ्जानासायतनं समापज्जित्वा “एकं द्वे चित्तवारे ठस्सामी"ति पितुघरं
277
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org