________________
२७६
दीघनिकाये सीलक्खन्धवग्गट्ठकथा
(९.४१३-४१३)
आदिम्हियेव विरद्धं, घरमज्ञयेव पक्खलिताति दीपेति। सहेतू सप्पच्चयाति एत्थ हेतुपि पच्चयोपि कारणस्सेव नामं, सकारणाति अत्थो। तं पन कारणं दस्सेन्तो "सिक्खा एका"ति आह । तत्थ सिक्खा एका सञ्जा उप्पज्जन्तीति सिक्खाय एकच्चा सञ्जा जायन्तीति अत्थो ।
४१३. का च सिक्खाति भगवा अवोचाति कतमा च सा सिक्खाति भगवा वित्थारेतुकम्यतापुच्छावसेन अवोच। अथ यस्मा अधिसीलसिक्खा अधिचित्तसिक्खा अधिपासिक्खाति तिस्सो सिक्खा होन्ति । तस्मा ता दस्सेन्तो भगवा सञाय सहेतुकं उप्पादनिरोधं दीपेतुं बुद्धप्पादतो पभुति तन्तिधम्मं ठपेन्तो "इध पोट्ठपाद, तथागतो लोके"तिआदिमाह । तत्थ अधिसीलसिक्खा अधिचित्तसिक्खाति द्वे एव सिक्खा सरूपेन आगता, ततिया पन “अयं दुक्खनिरोधगामिनी पटिपदाति खो पोट्ठपाद मया एकंसिको धम्मो देसितो''ति एत्थ सम्मादिट्ठिसम्मासङ्कप्पवसेन परियापन्नत्ता आगताति वेदितब्बा । कामसज्ञाति पञ्चकामगुणिकरागोपि असमुप्पन्नकामचारोपि । तत्थ पञ्चकामगुणिकरागो अनागामिमग्गेन समुग्घातं गच्छति, असमुप्पन्नकामचारो पन इमस्मिं ठाने वट्टति । तस्मा तस्स या पुरिमा कामसञ्जाति तस्स पठमज्झानसमङ्गिनो या पुब्बे उप्पन्नपुब्बाय कामसञ्जाय सदिसत्ता पुरिमा कामसञाति वुच्चेय्य, सा निरुज्झति, अनुप्पन्नाव नप्पज्जतीति अत्थो ।
विवेकजपीतिसुखसुखुमसच्चसञ्जीयेव तस्मिं समये होतीति तस्मिं पठमज्झानसमये विवेकजपीतिसुखसङ्खाता सुखुमसञा सच्चा होति, भूता होतीति अत्थो । अथ वा कामच्छन्दादिओळारिकङ्गप्पहानवसेन सुखुमा च सा भूतताय सच्चा च साति सुखुमसच्चसा, विवेकजेहि पीतिसुखेहि सम्पयुत्ता सुखुमसच्चसफाति विवेकजपीतिसुखसुखुमसच्चसभा सा अस्स अत्थीति विवेकजपीतिसुखसुखुमसच्चसञ्जीति एवमेत्थ अत्थो दट्ठब्बो । एस नयो सब्बत्थ । एवम्पि सिक्खाति एत्थ यस्मा पठमज्झानं समापज्जन्तो अधिट्टहन्तो, वुट्ठहन्तो च सिक्खति, तस्मा तं एवं सिक्खितब्बतो सिक्खाति वुच्चति । तेनपि सिक्खासङ्घातेन पठमज्झानेन एवं एका विवेकजपीतिसुखसुखुमसच्चसञ्जा उप्पज्जति । एवं एका कामसा निरुज्झतीति अत्थो । अयं सिक्खाति भगवा अवोचाति अयं पठमज्झानसङ्खाता एका सिक्खाति, भगवा आह । एतेनुपायेन सब्बत्थ अत्थो दट्ठब्बो ।
यस्मा पन अट्ठमसमापत्तिया अङ्गतो सम्मसनं बुद्धानंयेव होति, सावकेसु
276
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org