________________
(९.४१२-४१२)
अहेतुकसझुप्पादनिरोधकथावण्णना
२७५
तिण्णं संवच्छरानं अच्चयेन सलं पटिलभि । तं सो दिह्रिगतिको- “तिण्णं संवच्छरानं अच्चयेन निरोधा वुट्टितो"ति मञमानो एवमाह ।।
ततियो नं निसेधेत्वा आथब्बणपयोगं सन्धाय "उपकडन्तिपि अपकडन्तिपी"ति आह । आथब्बणिका किर आथब्बणं पयोजेत्वा सत्तं सीसच्छिन्नं विय हत्थच्छिन्नं विय मतं विय च कत्वा दस्सेन्ति । तस्स पुन पाकतिकभावं दिस्वा सो दिहिगतिको - "निरोधा वुद्वितो अय"न्ति मञ्जमानो एवमाह।
__चतुत्थो नं निसेधेत्वा यक्खदासीनं मदनिदं सन्धाय "सन्ति हि भो देवता"तिआदिमाह । यक्खदासियो किर सब्बरत्तिं देवतूपहारं कुरुमाना नच्चित्वा गायित्वा अरुणोदये एकं सुरापातिं पिवित्वा परिवत्तित्वा सुपित्वा दिवा वुट्टहन्ति । तं दिस्वा सो दिट्ठिगतिको - "सुत्तकाले निरोधं समापन्ना, पबुद्धकाले निरोधा बुट्ठिता"ति मञमानो एवमाह ।
अयं पन पोट्ठपादो परिब्बाजको पण्डितजातिको । तेनस्स तं कथं सुत्वा विप्पटिसारो उप्पज्जि । "इमेसं कथा एळमूगकथा विय चत्तारो हि निरोधे एते पञपेन्ति, इमिना च निरोधेन नाम एकेन भवितब्बं, न बहुना । तेनापि एकेन अजेनेव भवितब्, सो पन अञ्जेन ज्ञातुं न सक्का अञत्र सब्बञ्जना । सचे भगवा इध अभविस्स 'अयं निरोधो अयं न निरोधो'ति दीपसहस्सं विय उज्जालेत्वा अज्जमेव पाकटं अकरिस्सा"ति दसबल व अनुस्सरि । तस्मा "तस्स महं भन्ते"तिआदिमाह । तत्थ अहो नूनाति अनुस्सरणत्थे निपातद्वयं, तेन तस्स भगवन्तं अनुस्सरन्तस्स एतदहोसि “अहो नून भगवा अहो नून सुगतो"ति । यो इमेसन्ति यो एतेसं निरोधधम्मानं सुकुसलो निपुणो छेको, सो भगवा अहो नून कथेय्य, सुगतो अहो नून कथेय्याति अयमेत्थ अधिप्पायो । पकतञ्जूति चिण्णवसिताय पकति सभावं जानातीति पकतञ्जू । कथं नु खोति इदं परिब्बाजको "मयं भगवा न जानाम, तुम्हे जानाथ, कथेथ नो"ति आयाचन्तो वदति । अथ भगवा कथेन्तो "तत्र पोट्टपादा"तिआदिमाह ।
अहेतुकसझुप्पादनिरोधकथावण्णना ४१२. तत्थ तत्राति तेसु समणब्राह्मणेसु। आदितोव तेसं अपरद्धन्ति तेसं
275
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org