________________
२७४
दीघनिकाये सीलक्खन्धवग्गट्ठकथा
(९.४११-४११)
अभिसञ्जानिरोधकथावण्णना
४११. तिट्ठतेसा, भन्तेति सचे भगवा सोतुकामो भविस्सति, पच्छापेसा कथा न दुल्लभा भविस्सति, अम्हाकं पनिमाय कथाय अत्थो नत्थि। भगवतो पनागमनं लभित्वा मयं अञदेव सुकारणं पुच्छामाति दीपेति । ततो तं पुच्छन्तो- "पुरिमानि, भन्ते"तिआदिमाह । तत्थ कोतूहलसालायन्ति कोतूहलसाला नाम पच्चेकसाला नत्थि । यत्थ पन नानातित्थिया समणब्राह्मणा नानाविधं कथं पवत्तेन्ति, सा बहूनं - "अयं किं वदति, अयं किं वदती"ति कोतूहलुप्पत्तिट्ठानतो कोतूहलसालाति वुच्चति । अभिसानिरोधेति एत्थ अभीति उपसग्गमत्तं । सानिरोधेति चित्तनिरोधे, खणिकनिरोधे कथा उप्पन्नाति अत्थो । इदं पन तस्सा उप्पत्तिकारणं । यदा किर भगवा जातकं वा कथेति, सिक्खापदं वा पञपेति तदा सकलजम्बुदीपे भगवतो कित्तिघोसो पत्थरति, तित्थिया तं सुत्वा - "भवं किर गोतमो पुब्बचरियं कथेसि, मयं किं न सक्कोम तादिसं किञ्चि कथेतु"न्ति भगवतो पटिभागकिरियं करोन्ता एकं भवन्तरसमयं कथेन्ति- “भवं गोतमो सिक्खापदं पञपेसि. मयं किं न सक्कोम पञपेतु"न्ति अत्तनो सावकानं किञ्चिदेव सिक्खापदं पञपेन्ति । तदा पन भगवा अट्ठविधपरिसमज्झे निसीदित्वा निरोधकथं कथेसि । तित्थिया तं सुत्वा - "भवं किर गोतमो निरोधं नाम कथेसि, मयम्पि तं कथेस्सामा''ति सन्निपतित्वा कथयिंसु । तेन वुत्तं- "अभिसञानिरोधे कथा उदपादी"ति ।
तत्रेकच्चेति तेसु एकच्चे। पुरिमो चेत्थ य्वायं बाहिरे तित्थायतने पब्बजितो चित्तप्पवत्तियं दोसं दिस्वा अचित्तकभावो सन्तोति समापत्तिं भावेत्वा इतो चुतो पञ्च कप्पसतानि असञीभवे ठत्वा पुन इध उप्पज्जति । तस्स सञ्जप्पादे च निरोधे च हेतुं अपस्सन्तो- अहेतू अप्पच्चयाति आह ।
दुतियो नं निसेधेत्वा मिगसिङ्गतापसस्स असञकभावं गहेत्वा - "उपेतिपि अपेतिपी"ति आह । मिगसिङ्गतापसो किर अत्तन्तपो घोरतपो परमधितिन्द्रियो अहोसि । तस्स सीलतेजेन सक्कविमानं उण्हं अहोसि । सक्को देवराजा “सक्कट्ठानं नु खो तापसो पत्थेती"ति अलम्बुसं नाम देवकनं- 'तापसस्स तपं भिन्दित्वा एही'ति पेसेसि । सा तत्थ गता। तापसो पठमदिवसे तं दिस्वाव पलायित्वा पण्णसालं पाविसि । दुतियदिवसे कामच्छन्दनीवरणेन भग्गो तं हत्थे अग्गहेसि, सो तेन दिब्बफस्सेन फुट्ठो विसञ्जी हुत्वा
274
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org