________________
(९.४०९-४१०)
पोट्ठपादपरिब्बाजकवत्थुवण्णना
२७३
४०९. तत्थ सण्ठपेसीति सिक्खापेसि, वज्जमस्सा पटिच्छादेसि । यथा सुसण्ठिता होति, तथा नं ठपेसि । यथा नाम परिसमज्झं पविसन्तो पुरिसो वज्जपटिच्छादनत्थं निवासनं सण्ठपेति, पारुपनं सण्ठपेति, रजोकिण्णट्ठानं पुञ्छति; एवमस्सा वज्जपटिच्छादनत्थं - "अप्पसद्दा भोन्तो''ति सिक्खापेन्तो यथा सुसण्ठिता होति, तथा नं ठपेसीति अत्थो। अप्पसद्दकामोति अप्पसदं इच्छति, एको निसीदति, एको तिठ्ठति, न गणसङ्गणिकाय यापेति । उपसमितब्बं मजेय्याति इधागन्तब्बं मझेय्य । कस्मा पनेस भगवतो उपसङ्कमनं पच्चासीसतीति ? अत्तनो वुद्धिं पत्थयमानो | परिब्बाजका किर बुद्धेसु वा बुद्धसावकेसु वा अत्तनो सन्तिकं आगतेसु- “अज्ज अम्हाकं सन्तिकं समणो गोतमो आगतो, सारिपुत्तो आगतो, न खो पन ते यस्स वा तस्स वा सन्तिकं गच्छन्ति, पस्सथ अम्हाकं उत्तमभाव"न्ति अत्तनो उपट्ठाकानं सन्तिके अत्तानं उक्खिपन्ति, उच्चे ठाने ठपेन्ति, भगवतोपि उपट्ठाके गण्हितुं वायमन्ति । ते किर भगवतो उपट्ठाके दिस्वा एवं वदन्ति- “तुम्हाकं सत्था भवं गोतमोपि गोतमसावकापि अम्हाकं सन्तिकं आगच्छन्ति, मयं अञमचं समग्गा । तुम्हे पन अम्हे अक्खीहिपि पस्सितुं न इच्छथ, सामीचिकम्मं न करोथ, किं वो अम्हेहि अपरद्ध"न्ति । अथेकच्चे मनुस्सा - "बुद्धापि एतेसं सन्तिकं गच्छन्ति किं अम्हाक"न्ति ततो पट्ठाय ते दिस्वा नप्पमज्जन्ति । तुण्ही अहेसुन्ति पोट्टपादं परिवारेत्वा निस्सद्दा निसीदिंसु ।
४१०. स्वागतं, भन्तेति सुटु आगमनं, भन्ते, भगवतो; भगवति हि नो आगते आनन्दो होति, गते सोकोति दीपेति । चिरस्सं खो, भन्तेति कस्मा आह ? किं भगवा पुब्बेपि तत्थ गतपुब्बोति, न गतपुब्बो । मनुस्सानं पन “कुहिं गच्छन्ता, कुतो आगतत्थ, किं मग्गमूळहत्थ, चिरस्सं आगतत्था''ति एवमादयो पियसमुदाचारा होन्ति, तस्मा एवमाह । एवञ्च पन वत्वा न मानथद्धो हुत्वा निसीदि, उठायासना भगवतो पच्चुग्गमनमकासि । भगवन्तहि उपगतं दिस्वा आसनेन अनिमन्तेन्तो वा अपचितिं अकरोन्तो वा दुल्लभो । कस्मा ? उच्चाकुलीनताय । अयम्पि परिब्बाजको अत्तनो निसिन्नासनं पप्फोटेत्वा भगवन्तं आसनेन निमन्तेन्तो – “निसीदतु, भन्ते, भगवा इदमासनं पञत्त"न्ति आह । अन्तराकथा विष्पकताति निसिन्नानं वो आदितो पट्ठाय याव ममागमनं, एतस्मिं अन्तरे का नाम कथा विप्पकता, ममागमनपच्चया कतमा कथा परियन्तं न गता, वदथ, याव नं परियन्तं नेत्वा देमीति सब्ब पवारणं पवारेसि । अथ परिब्बाजको- “निरत्थककथा एसा निस्सारा वट्टसन्निस्सिता, न तुम्हाकं पुरतो वत्तब्बतं अरहती''ति दीपेन्तो "तिद्वतेसा, भन्ते''तिआदिमाह ।
273
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org