________________
२८२
दीघनिकाये सीलक्खन्धवग्गट्ठकथा
(९.४२३-४२८)
सो महासावकस्स कथिते पतिवातुं असक्कोन्तो विब्भमित्वा गिहि जातो। पोट्टपादस्स पनायं गिहिसहायको होति । तस्मा विब्भमित्वा द्वीहतीहच्चयेन पोट्ठपादस्स सन्तिकं गतो । अथ नं सो दिस्वा “सम्म किं तया कतं, एवरूपस्स नाम सत्थु सासना अपसक्कन्तोसि, एहि पब्बजितुं इदानि ते वट्टती"ति तं गहेत्वा भगवतो सन्तिकं अगमासि । तेन वुत्तं "चित्तो च हत्थिसारिपुत्तो पोट्ठपादो च परिब्बाजको"ति ।
४२३. अन्धाति पञाचक्खुनो नत्थिताय अन्धा, तस्सेव अभावेन अचक्खुका । त्वंयेव नेसं एको चक्खुमाति सुभासितदुब्भासितजाननभावमत्तेन पञाचक्खुना चक्खुमा । एकंसिकाति एककोट्ठासा। पञत्ताति ठपिता। अनेकंसिकाति न एककोट्ठासा एकेनेव कोट्ठासेन सस्सताति वा असस्सताति वा न वुत्ताति अत्थो ।
एकंसिकधम्मवण्णना ४२४-४२५. सन्ति पोट्ठपादाति इदं भगवा कस्मा आरभि ? बाहिरकेहि पञापितनिट्ठाय अनिय्यानिकभावदस्सनत्थं । सब्बे हि तित्थिया यथा भगवा अमतं निब्बानं, एवं अत्तनो अत्तनो समये लोकथुपिकादिवसेन निटुं पञपेन्ति, सा च न निय्यानिका । यथा पञत्ता हुत्वा न निय्याति न गच्छति, अञदत्थु पण्डितेहि पटिक्खित्ता निवत्तति, तं दस्सेतुं भगवा एवमाह । तत्थ एकन्तसुखं लोकं जानं पस्सन्ति पुरथिमाय दिसाय एकन्तसुखो लोको पच्छिमादीनं वा अञतरायाति एवं जानन्ता एवं पस्सन्ता विहरथ । दिट्ठपुब्बानि खो तस्मिं लोके मनुस्सानं सरीरसण्ठानादीनीति । अप्पाटिहीरकतन्ति अप्पाटिहीरकतं पटिहरणविरहितं, अनिय्यानिकन्ति वुत्तं होति ।
४२६-४२७. जनपदकल्याणीति जनपदे विलासाकप्पादीहि असदिसा ।
अाहि इत्थीहि वण्णसण्ठान
तयोअत्तपटिलाभवण्णना
४२८. एवं भगवा परेसं निहाय अनिय्यानिकत्तं दस्सेत्वा अत्तनो निहाय निय्यानिकभावं दस्सेतुं "तयो खो मे पोट्टपादा"तिआदिमाह । तत्थ अत्तपटिलाभोति अत्तभावपटिलाभो, एत्थ च भगवा तीहि अत्तभावपटिलाभेहि तयो भवे दस्सेसि ।
282
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org