________________
(८.३९५-३९६)
तपोपक्कमकथावण्णना
२६५
३९५. साकभक्खोति अल्लसाकभक्खो। सामाकभक्खोति सामाकतण्डुलभक्खो । नीवारादीसु नीवारो नाम अरछे सयंजाता वीहिजाति । ददुलन्ति चम्मकारेहि चम्म लिखित्वा छड्डितकसटं । हटं वुच्चति सिलेसोपि सेवालोपि । कणन्ति कुण्डकं । आचामोति भत्तउक्खलिकाय लग्गो झामकओदनो, तं छड्डितट्ठानतोव गहेत्वा खादति, "ओदनकजिय"न्तिपि वदन्ति । पिञ्जाकादयो पाकटा एव। पवत्तफलभोजीति पतितफलभोजी ।
३९६. साणानीति साणवाकचोळानि । मसाणानीति मिस्सकचोळानि । छवदुस्सानीति मतसरीरतो छड्डितवत्थानि, एरकतिणादीनि वा गन्थेत्वा कतनिवासनानि । पंसुकूलानीति पथवियं छड्डितनन्तकानि । तिरीटानीति रुक्खतचवत्थानि। अजिनन्ति अजिनमिगचम्मं । अजिनक्खिपन्ति तदेव मज्झे फालितकं । कुसचीरन्ति कुसतिणानि गन्थेत्वा कतचीरं । वाकचीरफलकचीरेसुपि एसेव नयो। केसकम्बलन्ति मनुस्सकेसेहि कतकम्बलं । यं सन्धाय
वुत्तं
__ “सेय्यथापि भिक्खवे, यानि कानिचि तन्तावुतानि वत्थानि, केसकम्बलो तेसं पटिकिट्ठो अक्खायति । केसकम्बलो, भिक्खवे, सीते सीतो, उण्हे उण्हो अप्पग्यो च दुब्बण्णो च दुग्गन्धो दुक्खसम्फस्सो"ति ।
वाळकम्बलन्ति अस्सवालेहि कतकम्बलं । उलूकपक्खिकन्ति उलूकपक्खानि गन्थेत्वा कतनिवासनं । उक्कुटिकप्पधानमनुयुत्तोति उक्कुटिकवीरियं अनुयुत्तो, गच्छन्तोपि उक्कुटिकोव हुत्वा उप्पतित्वा उप्पतित्वा गच्छति । कण्टकापस्सयिकोति अयकण्टके वा पकतिकण्टके वा भूमियं कोट्टेत्वा तत्थ चम्मं अत्थरित्वा ठानचङ्कमादीनि करोति । सेय्यन्ति सयन्तोपि तत्थेव सेय्यं कप्पेति । फलकसेय्यन्ति रुक्खफलके सेय्यं । थण्डिलसेय्यन्ति थण्डिले उच्चे भूमिठाने सेय्यं । एकपस्सयिकोति एकपस्सेनेव सयति । रजोजल्लधरोति सरीरं तेलेन मक्खित्वा रजुट्ठानट्ठाने तिट्ठति, अथस्स सरीरे रजोजल्लं लग्गति, तं धारेति । यथासन्थतिकोति लद्धं आसनं अकोपेत्वा यदेव लभति, तत्थेव निसीदनसीलो। वेकटिकोति विकटखादनसीलो । विकटन्ति गूथं वुच्चति । अपानकोति पटिक्खित्तसीतुदकपानो । सायं ततियमस्साति सायततियकं। पातो, मज्झन्हिके, सायन्ति दिवसस्स तिक्खत्तुं पापं पवाहेस्सामीति उदकोरोहनानुयोगं अनुयुत्तो विहरतीति ।
265
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org