________________
२६६
दीघनिकाये सीलक्खन्धवग्गट्ठकथा
(८.३९७-४००-४०१)
तपोपक्कमनिरत्थकतावण्णना ___३९७. अथ भगवा सीलसम्पदादीहि विना तेसं तपोपक्कमानं निरत्थकतं दस्सेन्तो"अचेलको चेपि कस्सप होती"तिआदिमाह । तत्थ आरका वाति दूरेयेव । अवेरन्ति दोसवेरविरहितं । अब्यापज्जन्ति दोमनस्सब्यापज्जरहितं ।
३९८. दुक्कर, भो गोतमाति इदं कस्सपो "मयं पुब्बे एत्तकमत्तं सामञ्च ब्रह्मज्ञञ्चाति विचराम, तुम्हे पन अजेयेव सामञञ्च ब्रह्मचञ्च वदथा"ति दीपेन्तो आह । पकति खो एसाति पकतिकथा एसा । इमाय च, कस्सप, मत्तायाति “कस्सप यदि इमिना पमाणेन एवं परित्तकेन पटिपत्तिक्कमेन सामनं वा ब्रह्मजं वा दुक्करं सुदुक्करं नाम अभविस्स, ततो नेतं अभविस्स कल्लं वचनाय दुक्करं सामञ"न्ति अयमेत्थ पदसम्बन्धेन सद्धिं अत्थो । एतेन नयेन सब्बत्थ पदसम्बन्धो वेदितब्बो।
___ ३९९. दुजानोति इदम्पि सो "मयं पुब्बे एत्तकेन समणो वा ब्राह्मणो वा होतीति विचराम, तुम्हे पन अञथा वदथा"ति इदं सन्धायाह । अथस्स भगवा तं पकतिवादं पटिक्खिपित्वा सभावतोव दुज्जानभावं आविकरोन्तो पुनपि- "पकति खो"तिआदिमाह । तत्रापि वुत्तनयेनेव पदसम्बन्धं कत्वा अत्थो वेदितब्बो ।
सीलसमाधिपञ्जासम्पदावण्णना
४००-४०१. कतमा पन सा, भो गोतमाति कस्मा पुच्छति । अयं किर पण्डितो भगवतो कथेन्तस्सेव कथं उग्गहेसि, अथ अत्तनो पटिपत्तिया निरत्थकतं विदित्वा समणो गोतमो- “तस्स 'चायं सीलसम्पदा, चित्तसम्पदा, पञ्जासम्पदा अभाविता होति असच्छिकता, अथ खो सो आरकाव सामञ्जा'तिआदिमाह । हन्द दानि नं ता सम्पत्तियो पुच्छामी'ति सीलसम्पदादिविजाननत्थं पुच्छति । अथस्स भगवा बुद्धप्पादं दस्सेत्वा तन्तिधम्म कथेन्तो ता सम्पत्तियो दस्सेतुं- "इध कस्सपा"तिआदिमाह । इमाय च कस्सप सीलसम्पदायाति इदं अरहत्तफलमेव सन्धाय वुत्तं । अरहत्तफलपरियोसानहि भगवतो सासनं । तस्मा अरहत्तफलसम्पयुत्ताहि सीलचित्तपासम्पदाहि अञा उत्तरितरा वा पणीततरा वा सीलादिसम्पदा नत्थीति आह ।
266
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org