________________
२६४
दीघनिकाये सीलक्खन्धवग्गट्ठकथा
(८.३९४-३९४)
हि तिठ्ठ, भन्ते''ति वुत्तोपि न तिद्वतीति नतिट्ठभद्दन्तिको। तदुभयम्पि किर सो - "एतस्स वचनं कतं भविस्सती"ति न करोति । अभिहटन्ति पुरेतरं गहेत्वा आहटं भिक्खं, उद्दिस्सकतन्ति “इमं तुम्हे उद्दिस्स कतन्ति एवं आरोचितं भिक्खं । न निमन्तनन्ति "असुकं नाम कुलं वा वीथिं वा गामं वा पविसेय्याथा''ति एवं निमन्तितभिक्खम्पि न सादियति, न गण्हति । न कुम्भिमुखाति कुम्भितो उद्धरित्वा दिय्यमानं भिक्खं न गण्हति । न कळोपिमुखाति कळोपीति उक्खलि वा पच्छि वा, ततोपि न गण्हति । कस्मा ? कुम्भिकळोपियो मं निस्साय कटच्छुना पहारं लभन्तीति । न एळकमन्तरन्ति उम्मारं अन्तरं कत्वा दिय्यमानं न गण्हति । कस्मा ? “अयं मं निस्साय अन्तरकरणं लभती"ति । दण्डमुसलेसुपि एसेव नयो।
द्विन्नन्ति द्वीसु भुञ्जमानेसु एकस्मिं उट्ठाय देन्ते न गण्हति । कस्मा ? “एकस्स कबळन्तरायो होती''ति । न गन्भिनियातिआदीसु पन “गब्भिनिया कुच्छियं दारको किलमति | पायन्तिया दारकस्स खीरन्तरायो होति, पुरिसन्तरगताय रतिअन्तरायो होती"ति न गण्हति । संकित्तीसूति संकित्तेत्वा कतभत्तेसु, दुब्भिक्खसमये किर अचेलकसावका अचेलकानं अत्थाय ततो ततो तण्डुलादीनि समादपेत्वा भत्तं पचन्ति । उक्कट्ठो अचेलको ततोपि न पटिग्गण्हति । न यत्थ साति यत्थ सुनखो- “पिण्डं लभिस्सामी"ति उपद्वितो होति, तत्थ तस्स अदत्वा आहटं न गण्हति । कस्मा ? एतस्स पिण्डन्तरायो होतीति । सण्डसण्डचारिनीति समूहसमूहचारिनी, सचे हि अचेलकं दिस्वा- "इमस्स भिक्खं दस्सामा''ति मनुस्सा भत्तगेहं पविसन्ति, तेसु च पविसन्तेसु कळोपिमुखादीसु निलीना मक्खिका उप्पतित्वा सण्डसण्डा चरन्ति, ततो आहटं भिक्खं न गण्हति । कस्मा ? मं निस्साय मक्खिकानं गोचरन्तरायो जातोति ।
थुसोदकन्ति सब्बसस्ससम्भारेहि कतं सोवीरकं । एत्थ च सुरापानमेव सावज्जं, अयं पन सब्बेसुपि सावज्जसञी । एकागारिकोति यो एकस्मिंयेव गेहे भिक्खं लभित्वा निवत्तति । एकालोपिकोति यो एकेनेव आलोपेन यापेति । द्वागारिकादीसुपि एसेव नयो । एकिस्सापि दत्तियाति एकाय दत्तिया । दत्ति नाम एका खुद्दकपाति होति, यत्थ अग्गभिक्खं पक्खिपित्वा ठपेन्ति । एकाहिकन्ति एकदिवसन्तरिकं। अद्धमासिकन्ति अद्धमासन्तरिकं । परियायभत्तभोजनन्ति वारभत्तभोजनं, एकाहवारेन द्वीहवारेन सत्ताहवारेन अड्डमासवारेनाति एवं दिवसवारेन आगतभत्तभोजनं ।
264
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org