________________
(८.३९३-३९४)
अरियअट्ठङ्गिकमग्गवण्णना
२६३
सब्बं नत्थि। पञ्चसु पन तदङ्गविक्खम्भनसमुच्छेदपटिपस्सद्धिनिस्सरणप्पहानेसु अट्ठसमापत्तिवसेन चेव विपस्सनामत्तवसेन च तदङ्गविक्खम्भनप्पहानमत्तमेव असं होति । इतरानि तीणि पहानानि सब्बेन सब् नत्थि । तथा सीलसंवरो, खन्तिसंवरो, आणसंवरो, सतिसंवरो, वीरियसंवरोति पञ्च संवरा, तेसु पञ्चसीलमत्तमेव अधिवासनखन्तिमत्तमेव च असं होति, सेसं सब्बेन सब् नत्थि ।
पञ्च खो पनिमे उपोसथुद्देसा, तेसु पञ्चसीलमत्तमेव असं होति । पातिमोक्खसंवरसीलं सब्बेन सब्बं नत्थि । इति अकुसलप्पहाने च कुसलसमादाने च, तीसु विरतीसु, पञ्चसु पहानेसु, पञ्चसु संवरेसु, पञ्चसु उद्देसेसु,- “अहमेव च मय्हञ्च सावकसङ्घो लोके पचायति, मया हि सदिसो सत्था नाम, महं सावकसङ्घन सदिसो सङ्घो नाम नत्थी''ति भगवा सीहनादं नदति ।।
अरियअट्ठङ्गिकमग्गवण्णना
३९३. एवं सीहनादं नदित्वा तस्स सीहनादस्स अविपरीतभावावबोधनत्थं - "अत्थि, कस्सप, मग्गो"तिआदिमाह । तत्थ मग्गोति लोकुत्तरमग्गो। पटिपदाति पुब्बभागपटिपदा । कालवादीतिआदीनि ब्रह्मजाले वण्णितानि । इदानि तं दुविधं मग्गञ्च पटिपदञ्च एकतो कत्वा दस्सेन्तो – “अयमेव अरियो"तिआदिमाह । इदं पन सुत्वा अचेलो चिन्तेसि - “समणो गोतमो मव्हयेव मग्गो च पटिपदा च अत्थि, अञ्जेसं नत्थीति मञति, हन्दस्साहं अम्हाकम्पि मग्गं कथेमी''ति । ततो अचेलकपटिपदं कथेसि । तेनाह - “एवं वुत्ते अचेलो कस्सपो भगवन्तं एतदवोच...पे०... उदकोरोहनानुयोगमनुयुत्तो विहरतीति ।
तपोपक्कमकथावण्णना
३९४. तत्थ तपोपक्कमाति तपारम्भा, तपकम्मानीति अत्थो । सामञ्जसङ्घाताति समणकम्मसङ्खाता। ब्रह्मज्ञसङ्घाताति ब्राह्मणकम्मसङ्घाता। अचेलकोति निच्चोलो, नग्गोति अत्थो । मुत्ताचारोति विसट्ठाचारो, उच्चारकम्मादीसु लोकियकुलपुत्ताचारेन विरहितो ठितकोव उच्चारं करोति, पस्सावं करोति, खादति, भुञ्जति च । हत्थापलेखनोति हत्थे पिण्डम्हि ठिते जिव्हाय हत्थं अपलिखति, उच्चारं वा कत्वा हत्थस्मि व दण्डकसञ्जी हुत्वा हत्थेन अपलिखति । “भिक्खागहणत्थं एहि, भन्ते''ति वुत्तो न एतीति न एहिभद्दन्तिको। “तेन
263
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org