________________
२६२
दीघनिकाये सीलक्खन्धवग्गट्ठकथा
(८.३८५-३८६-३९२)
वादेन सह परेसं वादस्स समानासमानतं दस्सेन्तो "यं मय"न्तिआदिमाह । तत्रापि पञ्चसीलादिवसेनेव अत्थो वेदितब्बो ।
समनुयुजापनकथावण्णना
३८५. समनुयुञ्जन्तन्ति समनुयुञ्जन्तु, एत्थ च लद्धिं पुच्छन्तो समनुयुञ्जति नाम, कारणं पुच्छन्तो समनुगाहति नाम, उभयं पुच्छन्तो समनुभासति नाम । सत्थारा वा सत्थारन्ति सत्थारा वा सद्धिं सत्थारं उपसंहरित्वा - “किं ते सत्था ते धम्मे सब्बसो पहाय वत्तति, उदाहु समणो गोतमो''ति । दुतियपदेपि एसेव नयो ।
इदानि तमत्थं योजत्वा दस्सेन्तो- “ये इमेसं भवत"न्तिआदिमाह । तत्थ अकुसला अकुसलसङ्खाताति अकुसला चेव “अकुसला'"ति च सङ्खाता जाता कोट्ठासं वा कत्वा ठपिताति अत्थो । एस नयो सब्बपदेसु । अपि चेत्थ सावज्जाति सदोसा। न अलमरियाति निद्दोसटेन अरिया भवितुं नालं असमत्था ।
३८६-३९२. यं विषं समनुयुञ्जन्ताति येन विजू अम्हे च अञ्चे च पुच्छन्ता एवं वदेय्युं, तं ठानं विज्जति, अत्थि तं कारणन्ति अत्थो। यं वा पन भोन्तो परे गणाचरियाति परे पन भोन्तो गणाचरिया यं वा तं वा अप्पमत्तकं पहाय वत्तन्तीति अत्थो । अम्हेव तत्थ येभुय्येन पसंसेय्युन्ति इदं भगवा सत्थारा सत्थारं समनुयुञ्जनेपि आह - सङ्घन संघं समनुयुञ्जनेपि। कस्मा ? सङ्घपसंसायपि सत्थुयेव पसंसासिद्धितो । पसीदमानापि हि बुद्धसम्पत्तिया सङ्घ, सङ्घसम्पत्तिया च बुद्धे पसीदन्ति, तथा हि भगवतो सरीरसम्पत्तिं दिस्वा, धम्मदेसनं वा सुत्वा भवन्ति वत्तारो- “लाभा वत भो सावकानं ये एवरूपस्स सत्थु सन्तिकावचरा"ति, एवं बुद्धसम्पत्तिया सङ्घ पसीदन्ति । भिक्खूनं पनाचारगोचरं अभिक्कमपटिक्कमादीनि च दिस्वा भवन्ति वत्तारो- “सन्तिकावचरानं वत भो सावकानं अयञ्च उपसमगुणो सत्थु कीव रूपो भविस्सती"ति, एवं सङ्घसम्पत्तिया बुद्धे पसीदन्ति । इति या सत्थुपसंसा, सा सङ्घस्स । या सङ्घस्स पसंसा, सा सत्थूति सङ्घपसंसायपि सत्थुयेव पसंसासिद्धितो भगवा द्वीसुपि नयेसु - "अम्हेव तत्थ येभुय्येन पसंसेय्यु"न्ति आह । समणो गोतमो इमे धम्मे अनवसेसं पहाय वत्तति, यं वा पन भोन्तो परे गणाचरियातिआदीसुपि पनेत्थ अयमधिप्पायो - सम्पत्तसमादानसेतुघातवसेन हि तिस्सो विरतियो । तासु सम्पत्तसमादान विरतिमत्तमेव अओसं होति, सेतुघातविरति पन सब्बेन
262
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org