________________
(८.३८३-३८४)
अचेलकस्सपवत्थुवण्णना
अनेसनं कत्वा, अरहत्तं वा पटिजानित्वा, तीणि वा कुहनवत्थूनि पटिसेवित्वा निरये निब्बत्तति ।
अपरो च तादिसोव पुञ्ञवा होति । सो ताय पुञ्ञसम्पत्तिया मानं जनयित्वा उप्पन्नं लाभं थावरं कत्तुकामो अनेसनवसेन तीणि दुच्चरितानि पूरेत्वा निरये उप्पज्जति ।
२६१
अपरो समादिन्नधुतङ्गो अप्पपुञ्ञव होति, न लभति सुखेन जीवितवृत्तिं । सो - "पुब्बेपाहं अकतपुञ्ञताय किञ्चि न लभामि, सचे इदानि अनेसनं करिस्सं, आयतिम्पि दुल्लभसुखो भविस्सामी 'ति तीणि सुचरितानि पूरेत्वा अरहत्तं पत्तुं असक्कोन्तो सग्गे निब्बत्तति ।
अपरो पुञ्ञवा होति, सो – “पुब्बेपाहं कतपुञ्ञताय एतरहि सुखितो, इदानिपि पुञ्ञ करिस्सामी”ति अनेसनं पहाय तीणि सुचरितानि पूरेत्वा अरहत्तं पत्तुं असक्कोन्तो सग्गे निब्बत्तति ।
३८३. आगतिञ्चाति - " असुकट्ठानतो नाम इमे आगता "ति एवं आगतिञ्च । गतिञ्चाति इदानि गन्तब्बट्ठानञ्च । चुतिञ्चाति ततो चवनञ्च । उपपत्तिञ्चाति ततो चुतानं पुन उपपत्तिञ्च । किं सब्बं तपं गरहिस्सामीति - "केन कारणेन गरहिस्सामि, गरहितब्बमेव हि मयं गरहाम, पसंसितब्बं पसंसाम, न भण्डिकं करोन्तो महारजको विय धोतञ्च अधोतञ्च एकतो करोमा ति दस्सेति । इदानि तमत्थं पकासेन्तो – “सन्ति कस्सप एके समणब्राह्मणाति आदिमाह ।
Jain Education International
३८४. यं ते एकच्चन्ति पञ्चविधं सीलं, तञ्हि लोके न कोचि “न साधू 'ति वदति । पुन यं ते एकच्चन्ति पञ्चविधं वेरं तं न कोचि " साधू" ति वदति । पुन यं ते एकच्चन्ति पञ्चद्वारे असंवरं, ते किर- "चक्खु नाम न निरुन्धितब्बं, चक्खुना मनापं रूपं दट्ठब्बन्ति वदन्ति, एस नयो सोतादीसु । पुन यं ते एकच्चन्ति पञ्चद्वारे संवरं ।
एवं परेसं वादेन सह अत्तनो वादस्स समानासमानतं दस्सेत्वा इदानि अत्तनो
261
For Private & Personal Use Only
www.jainelibrary.org