________________
२६०
दीघनिकाये सीलक्खन्धवग्गट्ठकथा
उप्पादेस्सामी’ति अनेसनवसेन तीणि दुच्चरितानि पूरेत्वा निरये निब्बत्तति । इ सन्धाय पठमनयो वृत्तो ।
"
अपरो तपनिस्सितको लूखाजीवी अप्पपुञ्ञो होति, न लभति सुखेन जीवितवृत्तिं । सो “मय्हं पुब्बेपि अकतपुञ्ञताय सुखजीविका नुप्पज्जति, हन्द दानि पुञ्ञानि करोमी'ति तीणि सुचरितानि पूरेत्वा सग्गे निब्बत्तति ।
( ८.३८२ - ३८२)
अपरो लूखाजीवी पुञ्ञवा होति, लभति सुखेन जीवितवुत्तिं । सो- “महं पुब्बेपि कतपुञ्ञताय सुखजीविका उप्पज्जती 'ति चिन्तेत्वा अनेसनं पहाय तीणि सुचरितानि पूरेत्वा सग्गे निब्बत्तति । इमे द्वे सन्धाय दुतियनयो वृत्तो ।
एको पन तपस्सी अप्पदुक्खविहारी होति बाहिरकाचारयुत्तो तापसो वा छन्नपरिब्बाजको वा, अप्पपुञ्ञताय च मनापे पच्चये न लभति । सो अनेसनवसेन तीणि दुच्चरितानि पूरेत्वा अत्तानं सुखे ठपेत्वा निरये निब्बत्तति ।
अपरो पुञ्ञवा होति, सो- “न दानि मया सदिसो अत्थी "ति मानं उप्पादेवा अनेसनवसेन लाभसक्कारं वा उप्पादेन्तो मिच्छादिट्ठिवसेन- “सुखो इमिस्सा परिब्बाजिकाय दहराय मुदुकाय लोमसाय सम्फस्सो 'तिआदीनि चिन्तेत्वा कामेसु पातब्यतं वा आपज्जन्तो तीणि दुच्चरितानि पूरेत्वा निरये निब्बत्तति । इमे द्वे सन्धाय नियो वृत्त ।
अपरो पन अप्पदुक्खविहारी अप्पपुञ्ञो होति, सो- “अहं पुब्बेपि अकतपुञ्ञताय सुखेन जीविकं न लभामी ति तीणि सुचरितानि पूरेत्वा सग्गे निब्बत्तति ।
अपरो पुञ्ञवा होति, सो- “पुब्बेपाहं कतपुञ्ञताय सुखं लभामि, इदानि पुञ्ञानि करिस्सामी'ति तीणि सुचरितानि पूरेत्वा सग्गे निब्बत्तति । इमे द्वे सन्धाय चतुथयो त्तो । इदं तित्थियवसेन आगतं, सासनेपि पन लब्भति ।
Jain Education International
एकच्ची हि धुतङ्गसमादानवसेन लूखाजीवी होति, अप्पपुञ्ञताय वा सकलम्पि गामं विचरित्वा उदरपूरं न लभति । सो- “पच्चये उप्पादेस्सामी' 'ति वेज्जकम्मादिवसेन वा
260
For Private & Personal Use Only
www.jainelibrary.org