________________
८. महासीहनादसुत्तवण्णना
अचेलकस्सपवत्थुवण्णना
३८१. एवं मे सुतं...पे०... उरुञ्जायं विहरतीति महासीहनादसुत्तं । तत्रायं अपुब्बपदवण्णना | उरुळायन्ति उरुञाति तस्स रहस्सपि नगरस्सपि एतदेव नामं, भगवा उरुझानगरं उपनिस्साय विहरति । कण्णकत्थले मिगदायेति तस्स नगरस्स अविदूरे कण्णकत्थलं नाम एको रमणीयो भूमिभागो अस्थि । सो मिगानं अभयत्थाय दिन्नत्ता "मिगदायो"ति वुच्चति, तस्मिं कण्णकत्थले मिगदाये। अचेलोति नग्गपरिब्बाजको । कस्सपोति तस्स नामं । तपस्सिन्ति तपनिस्सितकं । लूखाजीविन्ति अचेलकमुत्ताचारादिवसेन लूखो आजीवो अस्साति लूखाजीवी, तं लूखाजीविं । उपक्कोसतीति उपण्डेति । उपवदतीति हीळेति वम्भेति । धम्मस्स च अनुधम्मं ब्याकरोन्तीति भोता गोतमेन वुत्तकारणस्स अनकारणं कथेन्ति । सहधम्मिको वादानवादोति परेहि वत्तकारणेन सकारणो हत्वा तम्हाकं वादो वा अनुवादो वा विझूहि गरहितब्बं, कारणं कोचि अप्पमत्तकोपि किं न आगच्छति । इदं वुत्तं होति, "किं सब्बाकारेनपि तव वादे गारव्हं कारणं नत्थी''ति । अनब्भक्खातुकामाति न अभूतेन वत्तुकामा ।
३८२. एकच्चं तपस्सिं लूखाजीविन्तिआदीसु इधेकच्चो अचेलकपब्बज्जादितपनिस्सितत्ता तपस्सी "लूखेन जीवितं कप्पेस्सामी''ति तिणगोमयादिभक्खनादीहि नानप्पकारेहि अत्तानं किलमेति, अप्पपुञ्जताय च सुखेन जीवितवुत्तिमेव न लभति, सो तीणि दुच्चरितानि पूरेत्वा निरये निब्बत्तति ।
अपरो तादिसं तपनिस्सितोपि पुजवा होति, लभति लाभसक्कारं । सो “न दानि मया सदिसो अत्थी''ति अत्तानं उच्चे ठाने सम्भावेत्वा “भिय्योसोमत्ताय लाभ
259
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org