________________
२५८
दीघनिकाये सीलक्खन्धवग्गट्ठकथा
(७.३७९-३८०-३७९-३८०)
उच्छेदवादो होती"ति । सचे पन “अचं जीवं अनं सरीर'"न्ति वक्खति, अथस्सेतं वादं आरोपेस्साम “तुम्हाकं वादे रूपं भिज्जति, न सत्तो भिज्जति । तेन वो वादे सत्तो सस्सतो आपज्जती'ति । अथ भगवा "इमे वादारोपनत्थाय पऽहं पुच्छन्ति, मम सासने इमे द्वे अन्ते अनुपगम्म मज्झिमा पटिपदा अत्थीति न जानन्ति, हन्द नेसं पञ्हं अविस्सज्जेत्वा तस्सायेव पटिपदाय आविभावत्थं धम्मं देसेमी''ति चिन्तेत्वा "तेन हावुसो''तिआदिमाह ।
३७९-३८०. तत्थ कल्लं नु खो तस्सेतं वचनायाति तस्सेतं सद्धापब्बजितस्स तिविधं सीलं परिपूरेत्वा पठमज्झानं पत्तस्स युत्तं नु खो एतं वत्तुन्ति अत्थो। तं सुत्वा परिब्बाजका पुथुज्जनो नाम यस्मा निबिचिकिच्छो न होति, तस्मा कदाचि एवं वदेय्याति मञ्जमाना - "कल्लं तस्सेतं वचनाया"ति आहेसु । अथ च पनाहं न वदामीति अहं एतमेवं जानामि, नो च एवं वदामि, अथ खो कसिणपरिकम्मं कत्वा भावेन्तस्स पञ्जाबलेन उप्पन्नं महग्गतचित्तमेतन्ति सझं ठपेसिं। न कल्लं तस्सेतन्ति इदं ते परिब्बाजका -- “यस्मा खीणासवो विगतसम्मोहो तिण्णविचिकिच्छो, तस्मा न युत्तं तस्सेतं वत्तु'न्ति मञमाना वदन्ति । सेसमेत्थ उत्तानत्थमेवाति ।
इति सुमङ्गलविलासिनिया दीघनिकायट्ठकथायं
जालियसुत्तवण्णना निहिता।
258
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org